Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10705
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imā u tvā purutamasya kāror havyaṃ vīra havyā havante / (1.1) Par.?
dhiyo ratheṣṭhām ajaraṃ navīyo rayir vibhūtir īyate vacasyā // (1.2) Par.?
tam u stuṣa indraṃ yo vidāno girvāhasaṃ gīrbhir yajñavṛddham / (2.1) Par.?
yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam // (2.2) Par.?
sa it tamo 'vayunaṃ tatanvat sūryeṇa vayunavac cakāra / (3.1) Par.?
kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ // (3.2) Par.?
yas tā cakāra sa kuha svid indraḥ kam ā janaṃ carati kāsu vikṣu / (4.1) Par.?
kas te yajño manase śaṃ varāya ko arka indra katamaḥ sa hotā // (4.2) Par.?
idā hi te veviṣataḥ purājāḥ pratnāsa āsuḥ purukṛt sakhāyaḥ / (5.1) Par.?
ye madhyamāsa uta nūtanāsa utāvamasya puruhūta bodhi // (5.2) Par.?
tam pṛcchanto 'varāsaḥ parāṇi pratnā ta indra śrutyānu yemuḥ / (6.1) Par.?
arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam // (6.2) Par.?
abhi tvā pājo rakṣaso vi tasthe mahi jajñānam abhi tat su tiṣṭha / (7.1) Par.?
tava pratnena yujyena sakhyā vajreṇa dhṛṣṇo apa tā nudasva // (7.2) Par.?
sa tu śrudhīndra nūtanasya brahmaṇyato vīra kārudhāyaḥ / (8.1) Par.?
tvaṃ hy āpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṭau // (8.2) Par.?
protaye varuṇam mitram indram marutaḥ kṛṣvāvase no adya / (9.1) Par.?
pra pūṣaṇaṃ viṣṇum agnim purandhiṃ savitāram oṣadhīḥ parvatāṃś ca // (9.2) Par.?
ima u tvā puruśāka prayajyo jaritāro abhy arcanty arkaiḥ / (10.1) Par.?
śrudhī havam ā huvato huvāno na tvāvāṁ anyo amṛta tvad asti // (10.2) Par.?
nū ma ā vācam upa yāhi vidvān viśvebhiḥ sūno sahaso yajatraiḥ / (11.1) Par.?
ye agnijihvā ṛtasāpa āsur ye manuṃ cakrur uparaṃ dasāya // (11.2) Par.?
sa no bodhi puraetā sugeṣūta durgeṣu pathikṛd vidānaḥ / (12.1) Par.?
ye aśramāsa uravo vahiṣṭhās tebhir na indrābhi vakṣi vājam // (12.2) Par.?
Duration=0.053110837936401 secs.