Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10715
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra / (1.1) Par.?
raṇā vā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ // (1.2) Par.?
sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra / (2.1) Par.?
raṇā vā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ // (2.2) Par.?
nahi nu te mahimanaḥ samasya na maghavan maghavattvasya vidma / (3.1) Par.?
na rādhaso rādhaso nūtanasyendra nakir dadṛśa indriyaṃ te // (3.2) Par.?
etat tyat ta indriyam aceti yenāvadhīr varaśikhasya śeṣaḥ / (4.1) Par.?
vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra // (4.2) Par.?
vadhīd indro varaśikhasya śeṣo 'bhyāvartine cāyamānāya śikṣan / (5.1) Par.?
vṛcīvato yaddhariyūpīyāyāṃ han pūrve ardhe bhiyasāparo dart // (5.2) Par.?
triṃśacchataṃ varmiṇa indra sākaṃ yavyāvatyām puruhūta śravasyā / (6.1) Par.?
vṛcīvantaḥ śarave patyamānāḥ pātrā bhindānā nyarthāny āyan // (6.2) Par.?
yasya gāvāv aruṣā sūyavasyū antar ū ṣu carato rerihāṇā / (7.1) Par.?
sa sṛñjayāya turvaśam parādād vṛcīvato daivavātāya śikṣan // (7.2) Par.?
dvayāṁ agne rathino viṃśatiṃ gā vadhūmato maghavā mahyaṃ samrāṭ / (8.1) Par.?
abhyāvartī cāyamāno dadāti dūṇāśeyaṃ dakṣiṇā pārthavānām // (8.2) Par.?
Duration=0.067308902740479 secs.