Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10721
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhūr eko rayipate rayīṇām ā hastayor adhithā indra kṛṣṭīḥ / (1.1) Par.?
vi toke apsu tanaye ca sūre 'vocanta carṣaṇayo vivācaḥ // (1.2) Par.?
tvad bhiyendra pārthivāni viśvācyutā cic cyāvayante rajāṃsi / (2.1) Par.?
dyāvākṣāmā parvatāso vanāni viśvaṃ dṛᄆham bhayate ajmann ā te // (2.2) Par.?
tvaṃ kutsenābhi śuṣṇam indrāśuṣaṃ yudhya kuyavaṃ gaviṣṭau / (3.1) Par.?
daśa prapitve adha sūryasya muṣāyaś cakram avive rapāṃsi // (3.2) Par.?
tvaṃ śatāny ava śambarasya puro jaghanthāpratīni dasyoḥ / (4.1) Par.?
aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni // (4.2) Par.?
sa satyasatvan mahate raṇāya ratham ā tiṣṭha tuvinṛmṇa bhīmam / (5.1) Par.?
yāhi prapathinn avasopa madrik pra ca śruta śrāvaya carṣaṇibhyaḥ // (5.2) Par.?
Duration=0.029251098632812 secs.