Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10724
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apūrvyā purutamāny asmai mahe vīrāya tavase turāya / (1.1) Par.?
virapśine vajriṇe śantamāni vacāṃsy āsā sthavirāya takṣam // (1.2) Par.?
sa mātarā sūryeṇā kavīnām avāsayad rujad adriṃ gṛṇānaḥ / (2.1) Par.?
svādhībhir ṛkvabhir vāvaśāna ud usriyāṇām asṛjan nidānam // (2.2) Par.?
sa vahnibhir ṛkvabhir goṣu śaśvan mitajñubhiḥ purukṛtvā jigāya / (3.1) Par.?
puraḥ purohā sakhibhiḥ sakhīyan dṛᄆhā ruroja kavibhiḥ kaviḥ san // (3.2) Par.?
sa nīvyābhir jaritāram acchā maho vājebhir mahadbhiś ca śuṣmaiḥ / (4.1) Par.?
puruvīrābhir vṛṣabha kṣitīnām ā girvaṇaḥ suvitāya pra yāhi // (4.2) Par.?
sa sargeṇa śavasā takto atyair apa indro dakṣiṇatas turāṣāṭ / (5.1) Par.?
itthā sṛjānā anapāvṛd arthaṃ dive dive viviṣur apramṛṣyam // (5.2) Par.?
Duration=0.019032955169678 secs.