Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10725
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭir dāsvān / (1.1) Par.?
sauvaśvyaṃ yo vanavat svaśvo vṛtrā samatsu sāsahad amitrān // (1.2) Par.?
tvāṃ hīndrāvase vivāco havante carṣaṇayaḥ śūrasātau / (2.1) Par.?
tvaṃ viprebhir vi paṇīṃr aśāyas tvota it sanitā vājam arvā // (2.2) Par.?
tvaṃ tāṁ indrobhayāṁ amitrān dāsā vṛtrāṇy āryā ca śūra / (3.1) Par.?
vadhīr vaneva sudhitebhir atkair ā pṛtsu darṣi nṛṇāṃ nṛtama // (3.2) Par.?
sa tvaṃ na indrākavābhir ūtī sakhā viśvāyur avitā vṛdhe bhūḥ / (4.1) Par.?
svarṣātā yaddhvayāmasi tvā yudhyanto nemadhitā pṛtsu śūra // (4.2) Par.?
nūnaṃ na indrāparāya ca syā bhavā mṛᄆīka uta no abhiṣṭau / (5.1) Par.?
itthā gṛṇanto mahinasya śarman divi ṣyāma pārye goṣatamāḥ // (5.2) Par.?
Duration=0.048476934432983 secs.