Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma
Show parallels Show headlines
Use dependency labeler
Chapter id: 11097
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra senānīḥ śūro agre rathānāṃ gavyann eti harṣate asya senā / (1.1) Par.?
bhadrān kṛṇvann indrahavān sakhibhya ā somo vastrā rabhasāni datte // (1.2) Par.?
sam asya hariṃ harayo mṛjanty aśvahayair aniśitaṃ namobhiḥ / (2.1) Par.?
ā tiṣṭhati ratham indrasya sakhā vidvāṁ enā sumatiṃ yāty accha // (2.2) Par.?
sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ / (3.1) Par.?
kṛṇvann apo varṣayan dyām utemām uror ā no varivasyā punānaḥ // (3.2) Par.?
ajītaye 'hataye pavasva svastaye sarvatātaye bṛhate / (4.1) Par.?
tad uśanti viśva ime sakhāyas tad ahaṃ vaśmi pavamāna soma // (4.2) Par.?
somaḥ pavate janitā matīnāṃ janitā divo janitā pṛthivyāḥ / (5.1) Par.?
janitāgner janitā sūryasya janitendrasya janitota viṣṇoḥ // (5.2) Par.?
brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām / (6.1) Par.?
śyeno gṛdhrāṇāṃ svadhitir vanānāṃ somaḥ pavitram aty eti rebhan // (6.2) Par.?
prāvīvipad vāca ūrmiṃ na sindhur giraḥ somaḥ pavamāno manīṣāḥ / (7.1) Par.?
antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan // (7.2) Par.?
sa matsaraḥ pṛtsu vanvann avātaḥ sahasraretā abhi vājam arṣa / (8.1) Par.?
indrāyendo pavamāno manīṣy aṃśor ūrmim īraya gā iṣaṇyan // (8.2) Par.?
pari priyaḥ kalaśe devavāta indrāya somo raṇyo madāya / (9.1) Par.?
sahasradhāraḥ śatavāja indur vājī na saptiḥ samanā jigāti // (9.2) Par.?
sa pūrvyo vasuvij jāyamāno mṛjāno apsu duduhāno adrau / (10.1) Par.?
abhiśastipā bhuvanasya rājā vidad gātum brahmaṇe pūyamānaḥ // (10.2) Par.?
tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ / (11.1) Par.?
vanvann avātaḥ paridhīṃr aporṇu vīrebhir aśvair maghavā bhavā naḥ // (11.2) Par.?
yathāpavathā manave vayodhā amitrahā varivoviddhaviṣmān / (12.1) Par.?
evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni // (12.2) Par.?
pavasva soma madhumāṁ ṛtāvāpo vasāno adhi sāno avye / (13.1) Par.?
ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ // (13.2) Par.?
vṛṣṭiṃ divaḥ śatadhāraḥ pavasva sahasrasā vājayur devavītau / (14.1) Par.?
saṃ sindhubhiḥ kalaśe vāvaśānaḥ sam usriyābhiḥ pratiran na āyuḥ // (14.2) Par.?
eṣa sya somo matibhiḥ punāno 'tyo na vājī taratīd arātīḥ / (15.1) Par.?
payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voᄆhā // (15.2) Par.?
svāyudhaḥ sotṛbhiḥ pūyamāno 'bhy arṣa guhyaṃ cāru nāma / (16.1) Par.?
abhi vājaṃ saptir iva śravasyābhi vāyum abhi gā deva soma // (16.2) Par.?
śiśuṃ jajñānaṃ haryatam mṛjanti śumbhanti vahnim maruto gaṇena / (17.1) Par.?
kavir gīrbhiḥ kāvyenā kaviḥ san somaḥ pavitram aty eti rebhan // (17.2) Par.?
ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām / (18.1) Par.?
tṛtīyaṃ dhāma mahiṣaḥ siṣāsan somo virājam anu rājati ṣṭup // (18.2) Par.?
camūṣacchyenaḥ śakuno vibhṛtvā govindur drapsa āyudhāni bibhrat / (19.1) Par.?
apām ūrmiṃ sacamānaḥ samudraṃ turīyaṃ dhāma mahiṣo vivakti // (19.2) Par.?
maryo na śubhras tanvam mṛjāno 'tyo na sṛtvā sanaye dhanānām / (20.1) Par.?
vṛṣeva yūthā pari kośam arṣan kanikradac camvor ā viveśa // (20.2) Par.?
pavasvendo pavamāno mahobhiḥ kanikradat pari vārāṇy arṣa / (21.1) Par.?
krīᄆañ camvor ā viśa pūyamāna indraṃ te raso madiro mamattu // (21.2) Par.?
prāsya dhārā bṛhatīr asṛgrann akto gobhiḥ kalaśāṁ ā viveśa / (22.1) Par.?
sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim // (22.2) Par.?
apaghnann eṣi pavamāna śatrūn priyāṃ na jāro abhigīta induḥ / (23.1) Par.?
sīdan vaneṣu śakuno na patvā somaḥ punānaḥ kalaśeṣu sattā // (23.2) Par.?
ā te rucaḥ pavamānasya soma yoṣeva yanti sudughāḥ sudhārāḥ / (24.1) Par.?
harir ānītaḥ puruvāro apsv acikradat kalaśe devayūnām // (24.2) Par.?
Duration=0.31698393821716 secs.