Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10732
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mandrasya kaver divyasya vahner vipramanmano vacanasya madhvaḥ / (1.1) Par.?
apā nas tasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ // (1.2) Par.?
ayam uśānaḥ pary adrim usrā ṛtadhītibhir ṛtayug yujānaḥ / (2.1) Par.?
rujad arugṇaṃ vi valasya sānum paṇīṃr vacobhir abhi yodhad indraḥ // (2.2) Par.?
ayaṃ dyotayad adyuto vy aktūn doṣā vastoḥ śarada indur indra / (3.1) Par.?
imaṃ ketum adadhur nū cid ahnāṃ śucijanmana uṣasaś cakāra // (3.2) Par.?
ayaṃ rocayad aruco rucāno 'yaṃ vāsayad vy ṛtena pūrvīḥ / (4.1) Par.?
ayam īyata ṛtayugbhir aśvaiḥ svarvidā nābhinā carṣaṇiprāḥ // (4.2) Par.?
nū gṛṇāno gṛṇate pratna rājann iṣaḥ pinva vasudeyāya pūrvīḥ / (5.1) Par.?
apa oṣadhīr aviṣā vanāni gā arvato nṝn ṛcase rirīhi // (5.2) Par.?
Duration=0.032634973526001 secs.