Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10737
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo rayivo rayintamo yo dyumnair dyumnavattamaḥ / (1.1) Par.?
somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ // (1.2) Par.?
yaḥ śagmas tuviśagma te rāyo dāmā matīnām / (2.1) Par.?
somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ // (2.2) Par.?
yena vṛddho na śavasā turo na svābhir ūtibhiḥ / (3.1) Par.?
somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ // (3.2) Par.?
tyam u vo aprahaṇaṃ gṛṇīṣe śavasas patim / (4.1) Par.?
indraṃ viśvāsāhaṃ naram maṃhiṣṭhaṃ viśvacarṣaṇim // (4.2) Par.?
yaṃ vardhayantīd giraḥ patiṃ turasya rādhasaḥ / (5.1) Par.?
tam in nv asya rodasī devī śuṣmaṃ saparyataḥ // (5.2) Par.?
tad va ukthasya barhaṇendrāyopastṛṇīṣaṇi / (6.1) Par.?
vipo na yasyotayo vi yad rohanti sakṣitaḥ // (6.2) Par.?
avidad dakṣam mitro navīyān papāno devebhyo vasyo acait / (7.1) Par.?
sasavān staulābhir dhautarībhir uruṣyā pāyur abhavat sakhibhyaḥ // (7.2) Par.?
ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran / (8.1) Par.?
dadhāno nāma maho vacobhir vapur dṛśaye venyo vy āvaḥ // (8.2) Par.?
dyumattamaṃ dakṣaṃ dhehy asme sedhā janānām pūrvīr arātīḥ / (9.1) Par.?
varṣīyo vayaḥ kṛṇuhi śacībhir dhanasya sātāv asmāṁ aviḍḍhi // (9.2) Par.?
indra tubhyam in maghavann abhūma vayaṃ dātre harivo mā vi venaḥ / (10.1) Par.?
nakir āpir dadṛśe martyatrā kim aṅga radhracodanaṃ tvāhuḥ // (10.2) Par.?
mā jasvane vṛṣabha no rarīthā mā te revataḥ sakhye riṣāma / (11.1) Par.?
pūrvīṣ ṭa indra niṣṣidho janeṣu jahy asuṣvīn pra vṛhāpṛṇataḥ // (11.2) Par.?
ud abhrāṇīva stanayann iyartīndro rādhāṃsy aśvyāni gavyā / (12.1) Par.?
tvam asi pradivaḥ kārudhāyā mā tvādāmāna ā dabhan maghonaḥ // (12.2) Par.?
adhvaryo vīra pra mahe sutānām indrāya bhara sa hy asya rājā / (13.1) Par.?
yaḥ pūrvyābhir uta nūtanābhir gīrbhir vāvṛdhe gṛṇatām ṛṣīṇām // (13.2) Par.?
asya made puru varpāṃsi vidvān indro vṛtrāṇy apratī jaghāna / (14.1) Par.?
tam u pra hoṣi madhumantam asmai somaṃ vīrāya śipriṇe pibadhyai // (14.2) Par.?
pātā sutam indro astu somaṃ hantā vṛtraṃ vajreṇa mandasānaḥ / (15.1) Par.?
gantā yajñam parāvataś cid acchā vasur dhīnām avitā kārudhāyāḥ // (15.2) Par.?
idaṃ tyat pātram indrapānam indrasya priyam amṛtam apāyi / (16.1) Par.?
matsad yathā saumanasāya devaṃ vy asmad dveṣo yuyavad vy aṃhaḥ // (16.2) Par.?
enā mandāno jahi śūra śatrūñ jāmim ajāmim maghavann amitrān / (17.1) Par.?
abhiṣeṇāṁ abhy ādediśānān parāca indra pra mṛṇā jahī ca // (17.2) Par.?
āsu ṣmā ṇo maghavann indra pṛtsv asmabhyam mahi varivaḥ sugaṃ kaḥ / (18.1) Par.?
apāṃ tokasya tanayasya jeṣa indra sūrīn kṛṇuhi smā no ardham // (18.2) Par.?
ā tvā harayo vṛṣaṇo yujānā vṛṣarathāso vṛṣaraśmayo 'tyāḥ / (19.1) Par.?
asmatrāñco vṛṣaṇo vajravāho vṛṣṇe madāya suyujo vahantu // (19.2) Par.?
ā te vṛṣan vṛṣaṇo droṇam asthur ghṛtapruṣo normayo madantaḥ / (20.1) Par.?
indra pra tubhyaṃ vṛṣabhiḥ sutānāṃ vṛṣṇe bharanti vṛṣabhāya somam // (20.2) Par.?
vṛṣāsi divo vṛṣabhaḥ pṛthivyā vṛṣā sindhūnāṃ vṛṣabha stiyānām / (21.1) Par.?
vṛṣṇe ta indur vṛṣabha pīpāya svādū raso madhupeyo varāya // (21.2) Par.?
ayaṃ devaḥ sahasā jāyamāna indreṇa yujā paṇim astabhāyat / (22.1) Par.?
ayaṃ svasya pitur āyudhānīndur amuṣṇād aśivasya māyāḥ // (22.2) Par.?
ayam akṛṇod uṣasaḥ supatnīr ayaṃ sūrye adadhāj jyotir antaḥ / (23.1) Par.?
ayaṃ tridhātu divi rocaneṣu triteṣu vindad amṛtaṃ nigūᄆham // (23.2) Par.?
ayaṃ dyāvāpṛthivī vi ṣkabhāyad ayaṃ ratham ayunak saptaraśmim / (24.1) Par.?
ayaṃ goṣu śacyā pakvam antaḥ somo dādhāra daśayantram utsam // (24.2) Par.?
Duration=0.19684910774231 secs.