Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10738
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ya ānayat parāvataḥ sunītī turvaśaṃ yadum / (1.1) Par.?
indraḥ sa no yuvā sakhā // (1.2) Par.?
avipre cid vayo dadhad anāśunā cid arvatā / (2.1) Par.?
indro jetā hitaṃ dhanam // (2.2) Par.?
mahīr asya praṇītayaḥ pūrvīr uta praśastayaḥ / (3.1) Par.?
nāsya kṣīyanta ūtayaḥ // (3.2) Par.?
sakhāyo brahmavāhase 'rcata pra ca gāyata / (4.1) Par.?
sa hi naḥ pramatir mahī // (4.2) Par.?
tvam ekasya vṛtrahann avitā dvayor asi / (5.1) Par.?
tvad
n.s.a.
eka
g.s.m.
→ īdṛś (5.2) [conj]
av
3. sg., periphr. fut.
root
dvi
g.d.m.
as
2. sg., Pre. ind.
utedṛśe yathā vayam // (5.2) Par.?
uta
indecl.
∞ īdṛś
d.s.m.
← eka (5.1) [conj]
yathā
indecl.
mad.
n.p.a.
nayasīd v ati dviṣaḥ kṛṇoṣy ukthaśaṃsinaḥ / (6.1) Par.?
nṛbhiḥ suvīra ucyase // (6.2) Par.?
brahmāṇam brahmavāhasaṃ gīrbhiḥ sakhāyam ṛgmiyam / (7.1) Par.?
brahman
ac.s.m.
← hvā (7.2) [iobj]
brahman
comp.
∞ vāhas
ac.s.m.
gir
i.p.f.
← hvā (7.2) [obl]
sakhi
ac.s.m.
ṛgmiya
ac.s.m.
gāṃ na dohase huve // (7.2) Par.?
go
ac.s.m.
na
indecl.
duh
Inf., indecl.
hvā.
1. sg., Pre. ind.
root
→ brahman (7.1) [iobj]
→ gir (7.1) [obl]
yasya viśvāni hastayor ūcur vasūni ni dvitā / (8.1) Par.?
vīrasya pṛtanāṣahaḥ // (8.2) Par.?
vi dṛᄆhāni cid adrivo janānāṃ śacīpate / (9.1) Par.?
vṛha māyā anānata // (9.2) Par.?
tam u tvā satya somapā indra vājānām pate / (10.1) Par.?
ahūmahi śravasyavaḥ // (10.2) Par.?
tam u tvā yaḥ purāsitha yo vā nūnaṃ hite dhane / (11.1) Par.?
havyaḥ sa śrudhī havam // (11.2) Par.?
dhībhir arvadbhir arvato vājāṁ indra śravāyyān / (12.1) Par.?
tvayā jeṣma hitaṃ dhanam // (12.2) Par.?
abhūr u vīra girvaṇo mahāṁ indra dhane hite / (13.1) Par.?
bhare vitantasāyyaḥ // (13.2) Par.?
yā ta ūtir amitrahan makṣūjavastamāsati / (14.1) Par.?
tayā no hinuhī ratham // (14.2) Par.?
sa rathena rathītamo 'smākenābhiyugvanā / (15.1) Par.?
jeṣi jiṣṇo hitaṃ dhanam // (15.2) Par.?
ya eka it tam u ṣṭuhi kṛṣṭīnāṃ vicarṣaṇiḥ / (16.1) Par.?
patir jajñe vṛṣakratuḥ // (16.2) Par.?
yo gṛṇatām id āsithāpir ūtī śivaḥ sakhā / (17.1) Par.?
sa tvaṃ na indra mṛᄆaya // (17.2) Par.?
dhiṣva vajraṃ gabhastyo rakṣohatyāya vajrivaḥ / (18.1) Par.?
sāsahīṣṭhā abhi spṛdhaḥ // (18.2) Par.?
pratnaṃ rayīṇāṃ yujaṃ sakhāyaṃ kīricodanam / (19.1) Par.?
brahmavāhastamaṃ huve // (19.2) Par.?
sa hi viśvāni pārthivāṁ eko vasūni patyate / (20.1) Par.?
girvaṇastamo adhriguḥ // (20.2) Par.?
sa no niyudbhir ā pṛṇa kāmaṃ vājebhir aśvibhiḥ / (21.1) Par.?
gomadbhir gopate dhṛṣat // (21.2) Par.?
tad vo gāya sute sacā puruhūtāya satvane / (22.1) Par.?
tad
ac.s.n.
→ śam (22.2) [acl:crel]
tvad
d.p.a.

2. sg., Pre. imp.
root
suta
l.s.m.
sacā
indecl.
puruhūta
d.s.m.
satvan,
d.s.m.
śaṃ yad gave na śākine // (22.2) Par.?
śam
indecl.
← tad (22.1) [acl]
yad,
n.s.n.
go
d.s.m.
na
indecl.
śākin.
d.s.m.
na ghā vasur ni yamate dānaṃ vājasya gomataḥ / (23.1) Par.?
yat sīm upa śravad giraḥ // (23.2) Par.?
kuvitsasya pra hi vrajaṃ gomantaṃ dasyuhā gamat / (24.1) Par.?
śacībhir apa no varat // (24.2) Par.?
imā u tvā śatakrato 'bhi pra ṇonuvur giraḥ / (25.1) Par.?
idam
n.p.f.
u
indecl.
tvad
ac.s.a.
abhi
indecl.
pra
indecl.
nonāv
3. pl., Perf.
root
→ mātṛ (25.2) [advcl:manner]
→ indra (25.2) [vocative]
gir
n.p.f.
indra vatsaṃ na mātaraḥ // (25.2) Par.?
indra
v.s.m.
← nonāv (25.1) [vocative]
vatsa
ac.s.m.
na
indecl.
mātṛ.
n.p.f.
← nonāv (25.1) [advcl]
dūṇāśaṃ sakhyaṃ tava gaur asi vīra gavyate / (26.1) Par.?
aśvo aśvāyate bhava // (26.2) Par.?
sa mandasvā hy andhaso rādhase tanvā mahe / (27.1) Par.?
na stotāraṃ nide karaḥ // (27.2) Par.?
imā u tvā sute sute nakṣante girvaṇo giraḥ / (28.1) Par.?
idam
n.p.f.
u
indecl.
tvad
ac.s.a.
suta
l.s.m.
suta
l.s.m.
nakṣ
3. pl., Pre. ind.
→ go (28.2) [advcl:manner]
gir
n.p.f.
vatsaṃ gāvo na dhenavaḥ // (28.2) Par.?
vatsa
ac.s.m.
go
n.p.f.
← nakṣ (28.1) [advcl]
na
indecl.
dhenu.
n.p.f.
purūtamam purūṇāṃ stotṝṇāṃ vivāci / (29.1) Par.?
vājebhir vājayatām // (29.2) Par.?
asmākam indra bhūtu te stomo vāhiṣṭho antamaḥ / (30.1) Par.?
asmān rāye mahe hinu // (30.2) Par.?
adhi bṛbuḥ paṇīnāṃ varṣiṣṭhe mūrdhann asthāt / (31.1) Par.?
uruḥ kakṣo na gāṅgyaḥ // (31.2) Par.?
yasya vāyor iva dravad bhadrā rātiḥ sahasriṇī / (32.1) Par.?
sadyo dānāya maṃhate // (32.2) Par.?
tat su no viśve arya ā sadā gṛṇanti kāravaḥ / (33.1) Par.?
bṛbuṃ sahasradātamaṃ sūriṃ sahasrasātamam // (33.2) Par.?
Duration=0.11348509788513 secs.