UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11296
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
nahy anyam baᄆākaram marḍitāraṃ śatakrato / (1.1)
Par.?
tvaṃ na indra mṛᄆaya // (1.2)
Par.?
yo naḥ śaśvat purāvithāmṛdhro vājasātaye / (2.1)
Par.?
sa tvaṃ na indra mṛᄆaya // (2.2)
Par.?
kim aṅga radhracodanaḥ sunvānasyāvited asi / (3.1)
Par.?
kuvit sv indra ṇaḥ śakaḥ // (3.2)
Par.?
indra pra ṇo ratham ava paścāc cit santam adrivaḥ / (4.1)
Par.?
purastād enam me kṛdhi // (4.2)
Par.?
hanto nu kim āsase prathamaṃ no rathaṃ kṛdhi / (5.1)
Par.?
upamaṃ vājayu śravaḥ // (5.2)
Par.?
avā no vājayuṃ rathaṃ sukaraṃ te kim it pari / (6.1)
Par.?
asmān su jigyuṣas kṛdhi // (6.2)
Par.?
indra dṛhyasva pūr asi bhadrā ta eti niṣkṛtam / (7.1)
Par.?
iyaṃ dhīr ṛtviyāvatī // (7.2)
Par.?
mā sīm avadya ā bhāg urvī kāṣṭhā hitaṃ dhanam / (8.1)
Par.?
apāvṛktā aratnayaḥ // (8.2)
Par.?
turīyaṃ nāma yajñiyaṃ yadā karas tad uśmasi / (9.1)
Par.?
ād it patir na ohase // (9.2)
Par.?
avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ / (10.1)
Par.?
tasmā u rādhaḥ kṛṇuta praśastam prātar makṣū dhiyāvasur jagamyāt // (10.2) Par.?
Duration=0.028132915496826 secs.