Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma
Show parallels Show headlines
Use dependency labeler
Chapter id: 11149
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ / (1.1) Par.?
dadhanvāṁ yo naryo apsv antar ā suṣāva somam adribhiḥ // (1.2) Par.?
nūnam punāno 'vibhiḥ pari sravādabdhaḥ surabhintaraḥ / (2.1) Par.?
sute cit tvāpsu madāmo andhasā śrīṇanto gobhir uttaram // (2.2) Par.?
pari suvānaś cakṣase devamādanaḥ kratur indur vicakṣaṇaḥ // (3.1) Par.?
punānaḥ soma dhārayāpo vasāno arṣasi / (4.1) Par.?
ā ratnadhā yonim ṛtasya sīdasy utso deva hiraṇyayaḥ // (4.2) Par.?
duhāna ūdhar divyam madhu priyam pratnaṃ sadhastham āsadat / (5.1) Par.?
āpṛcchyaṃ dharuṇaṃ vājy arṣati nṛbhir dhūto vicakṣaṇaḥ // (5.2) Par.?
punānaḥ soma jāgṛvir avyo vāre pari priyaḥ / (6.1) Par.?
tvaṃ vipro abhavo 'ṅgirastamo madhvā yajñam mimikṣa naḥ // (6.2) Par.?
somo mīḍhvān pavate gātuvittama ṛṣir vipro vicakṣaṇaḥ / (7.1) Par.?
tvaṃ kavir abhavo devavītama ā sūryaṃ rohayo divi // (7.2) Par.?
soma u ṣuvāṇaḥ sotṛbhir adhi ṣṇubhir avīnām / (8.1) Par.?
aśvayeva haritā yāti dhārayā mandrayā yāti dhārayā // (8.2) Par.?
anūpe gomān gobhir akṣāḥ somo dugdhābhir akṣāḥ / (9.1) Par.?
samudraṃ na saṃvaraṇāny agman mandī madāya tośate // (9.2) Par.?
ā soma suvāno adribhis tiro vārāṇy avyayā / (10.1) Par.?
jano na puri camvor viśaddhariḥ sado vaneṣu dadhiṣe // (10.2) Par.?
sa māmṛje tiro aṇvāni meṣyo mīᄆhe saptir na vājayuḥ / (11.1) Par.?
anumādyaḥ pavamāno manīṣibhiḥ somo viprebhir ṛkvabhiḥ // (11.2) Par.?
pra soma devavītaye sindhur na pipye arṇasā / (12.1) Par.?
aṃśoḥ payasā madiro na jāgṛvir acchā kośam madhuścutam // (12.2) Par.?
ā haryato arjune atke avyata priyaḥ sūnur na marjyaḥ / (13.1) Par.?
tam īṃ hinvanty apaso yathā rathaṃ nadīṣv ā gabhastyoḥ // (13.2) Par.?
abhi somāsa āyavaḥ pavante madyam madam / (14.1) Par.?
samudrasyādhi viṣṭapi manīṣiṇo matsarāsaḥ svarvidaḥ // (14.2) Par.?
tarat samudram pavamāna ūrmiṇā rājā deva ṛtam bṛhat / (15.1) Par.?
arṣan mitrasya varuṇasya dharmaṇā pra hinvāna ṛtam bṛhat // (15.2) Par.?
nṛbhir yemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ // (16.1) Par.?
indrāya pavate madaḥ somo marutvate sutaḥ / (17.1) Par.?
sahasradhāro aty avyam arṣati tam ī mṛjanty āyavaḥ // (17.2) Par.?
punānaś camū janayan matiṃ kaviḥ somo deveṣu raṇyati / (18.1) Par.?
apo vasānaḥ pari gobhir uttaraḥ sīdan vaneṣv avyata // (18.2) Par.?
tavāhaṃ soma rāraṇa sakhya indo dive dive / (19.1) Par.?
purūṇi babhro ni caranti mām ava paridhīṃr ati tāṁ ihi // (19.2) Par.?
utāhaṃ naktam uta soma te divā sakhyāya babhra ūdhani / (20.1) Par.?
ghṛṇā tapantam ati sūryam paraḥ śakunā iva paptima // (20.2) Par.?
mṛjyamānaḥ suhastya samudre vācam invasi / (21.1) Par.?
rayim piśaṅgam bahulam puruspṛham pavamānābhy arṣasi // (21.2) Par.?
mṛjāno vāre pavamāno avyaye vṛṣāva cakrado vane / (22.1) Par.?
devānāṃ soma pavamāna niṣkṛtaṃ gobhir añjāno arṣasi // (22.2) Par.?
pavasva vājasātaye 'bhi viśvāni kāvyā / (23.1) Par.?
tvaṃ samudram prathamo vi dhārayo devebhyaḥ soma matsaraḥ // (23.2) Par.?
sa tū pavasva pari pārthivaṃ rajo divyā ca soma dharmabhiḥ / (24.1) Par.?
tvāṃ viprāso matibhir vicakṣaṇa śubhraṃ hinvanti dhītibhiḥ // (24.2) Par.?
pavamānā asṛkṣata pavitram ati dhārayā / (25.1) Par.?
marutvanto matsarā indriyā hayā medhām abhi prayāṃsi ca // (25.2) Par.?
apo vasānaḥ pari kośam arṣatīndur hiyānaḥ sotṛbhiḥ / (26.1) Par.?
janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam // (26.2) Par.?
Duration=0.35158801078796 secs.