Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma
Show parallels Show headlines
Use dependency labeler
Chapter id: 11150
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pavasva madhumattama indrāya soma kratuvittamo madaḥ / (1.1) Par.?
mahi dyukṣatamo madaḥ // (1.2) Par.?
yasya te pītvā vṛṣabho vṛṣāyate 'sya pītā svarvidaḥ / (2.1) Par.?
sa supraketo abhy akramīd iṣo 'cchā vājaṃ naitaśaḥ // (2.2) Par.?
tvaṃ hy aṅga daivyā pavamāna janimāni dyumattamaḥ / (3.1) Par.?
amṛtatvāya ghoṣayaḥ // (3.2) Par.?
yenā navagvo dadhyaṅṅ aporṇute yena viprāsa āpire / (4.1) Par.?
devānāṃ sumne amṛtasya cāruṇo yena śravāṃsy ānaśuḥ // (4.2) Par.?
eṣa sya dhārayā suto 'vyo vārebhiḥ pavate madintamaḥ / (5.1) Par.?
krīᄆann ūrmir apām iva // (5.2) Par.?
ya usriyā apyā antar aśmano nir gā akṛntad ojasā / (6.1) Par.?
abhi vrajaṃ tatniṣe gavyam aśvyaṃ varmīva dhṛṣṇav ā ruja // (6.2) Par.?
ā sotā pari ṣiñcatāśvaṃ na stomam apturaṃ rajasturam / (7.1) Par.?
vanakrakṣam udaprutam // (7.2) Par.?
sahasradhāraṃ vṛṣabham payovṛdham priyaṃ devāya janmane / (8.1) Par.?
ṛtena ya ṛtajāto vivāvṛdhe rājā deva ṛtam bṛhat // (8.2) Par.?
abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ / (9.1) Par.?
vi kośam madhyamaṃ yuva // (9.2) Par.?
ā vacyasva sudakṣa camvoḥ suto viśāṃ vahnir na viśpatiḥ / (10.1) Par.?
vṛṣṭiṃ divaḥ pavasva rītim apāṃ jinvā gaviṣṭaye dhiyaḥ // (10.2) Par.?
etam u tyam madacyutaṃ sahasradhāraṃ vṛṣabhaṃ divo duhuḥ / (11.1) Par.?
viśvā vasūni bibhratam // (11.2) Par.?
vṛṣā vi jajñe janayann amartyaḥ pratapañ jyotiṣā tamaḥ / (12.1) Par.?
sa suṣṭutaḥ kavibhir nirṇijaṃ dadhe tridhātv asya daṃsasā // (12.2) Par.?
sa sunve yo vasūnāṃ yo rāyām ānetā ya iᄆānām / (13.1) Par.?
somo yaḥ sukṣitīnām // (13.2) Par.?
yasya na indraḥ pibād yasya maruto yasya vāryamaṇā bhagaḥ / (14.1) Par.?
ā yena mitrāvaruṇā karāmaha endram avase mahe // (14.2) Par.?
indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ / (15.1) Par.?
pavasva madhumattamaḥ // (15.2) Par.?
indrasya hārdi somadhānam ā viśa samudram iva sindhavaḥ / (16.1) Par.?
juṣṭo mitrāya varuṇāya vāyave divo viṣṭambha uttamaḥ // (16.2) Par.?
Duration=0.26849985122681 secs.