UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9888
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tam asya dyāvāpṛthivī sacetasā viśvebhir devair anu śuṣmam āvatām / (1.1)
Par.?
yad ait kṛṇvāno mahimānam indriyam pītvī somasya kratumāṁ avardhata // (1.2)
Par.?
tam asya viṣṇur mahimānam ojasāṃśuṃ dadhanvān madhuno vi rapśate / (2.1)
Par.?
devebhir indro maghavā sayāvabhir vṛtraṃ jaghanvāṁ abhavad vareṇyaḥ // (2.2)
Par.?
vṛtreṇa yad ahinā bibhrad āyudhā samasthithā yudhaye śaṃsam āvide / (3.1)
Par.?
viśve te atra marutaḥ saha tmanāvardhann ugra mahimānam indriyam // (3.2)
Par.?
jajñāna eva vy abādhata spṛdhaḥ prāpaśyad vīro abhi pauṃsyaṃ raṇam / (4.1)
Par.?
avṛścad adrim ava asyadaḥ sṛjad astabhnān nākaṃ svapasyayā pṛthum // (4.2)
Par.?
ād indraḥ satrā taviṣīr apatyata varīyo dyāvāpṛthivī abādhata / (5.1)
Par.?
avābharad dhṛṣito vajram āyasaṃ śevam mitrāya varuṇāya dāśuṣe // (5.2)
Par.?
indrasyātra taviṣībhyo virapśina ṛghāyato araṃhayanta manyave / (6.1) Par.?
vṛtraṃ yad ugro vy avṛścad ojasāpo bibhrataṃ tamasā parīvṛtam // (6.2)
Par.?
yā vīryāṇi prathamāni kartvā mahitvebhir yatamānau samīyatuḥ / (7.1)
Par.?
dhvāntaṃ tamo 'va dadhvase hata indro mahnā pūrvahūtāv apatyata // (7.2)
Par.?
viśve devāso adha vṛṣṇyāni te 'vardhayan somavatyā vacasyayā / (8.1)
Par.?
raddhaṃ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat // (8.2)
Par.?
bhūri dakṣebhir vacanebhir ṛkvabhiḥ sakhyebhiḥ sakhyāni pra vocata / (9.1)
Par.?
indro dhuniṃ ca cumuriṃ ca dambhayañchraddhāmanasyā śṛṇute dabhītaye // (9.2)
Par.?
tvam purūṇy ā bharā svaśvyā yebhir maṃsai nivacanāni śaṃsan / (10.1)
Par.?
sugebhir viśvā duritā tarema vido ṣu ṇa urviyā gādham adya // (10.2)
Par.?
Duration=0.095988988876343 secs.