Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3543
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaś cikitsāprābhṛtīyam adhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
cikitsāprābhṛto dhīmān śāstravān karmatatparaḥ / (3.1) Par.?
naraṃ virecayati yaṃ sa yogāt sukhamaśnute // (3.2) Par.?
yaṃ vaidyamānī tvabudho virecayati mānavam / (4.1) Par.?
so 'tiyogādayogācca mānavo duḥkhamaśnute // (4.2) Par.?
daurbalyaṃ lāghavaṃ glānivyādhīnāmaṇutā ruciḥ / (5.1) Par.?
hṛdvarṇaśuddhiḥ kṣuttṛṣṇā kāle vegapravartanam // (5.2) Par.?
buddhīndriyamanaḥśuddhir mārutasyānulomatā / (6.1) Par.?
samyagviriktaliṅgāni kāyāgneścānuvartanam // (6.2) Par.?
ṣṭhīvanaṃ hṛdayāśuddhirutkleśaḥ śleṣmapittayoḥ / (7.1) Par.?
ādhmānam aruciśchardir adaurbalyam alāghavam // (7.2) Par.?
jaṅghorusadanaṃ tandrā staimityaṃ pīnasāgamaḥ / (8.1) Par.?
lakṣaṇānyaviriktānāṃ mārutasya ca nigrahaḥ // (8.2) Par.?
viṭpittakaphavātānām āgatānāṃ yathākramam / (9.1) Par.?
paraṃ sravati yadraktaṃ medomāṃsodakopamam // (9.2) Par.?
niḥśleṣmapittamudakaṃ śoṇitaṃ kṛṣṇameva vā / (10.1) Par.?
tṛpyato mārutārtasya so'tiyogaḥ pramuhyataḥ // (10.2) Par.?
vamane'tikṛte liṅgānyetānyeva bhavanti hi / (11.1) Par.?
ūrdhvagā vātarogāśca vāggrahaścādhiko bhavet // (11.2) Par.?
cikitsāprābhṛtaṃ tasmādupeyāccharaṇaṃ naraḥ / (12.1) Par.?
yuñjyād ya enamatyantamāyuṣā ca sukhena ca // (12.2) Par.?
avipāko'ruciḥ sthaulyaṃ pāṇḍutā gauravaṃ klamaḥ / (13.1) Par.?
piḍakākoṭhakaṇḍūnāṃ saṃbhavo'ratireva ca // (13.2) Par.?
ālasyaśramadaurbalyaṃ daurgandhyamavasādakaḥ / (14.1) Par.?
śleṣmapittasamutkleśo nidrānāśo'tinidratā // (14.2) Par.?
tandrā klaibyamabuddhitvam aśastasvapnadarśanam / (15.1) Par.?
balavarṇapraṇāśaśca tṛpyato bṛṃhaṇairapi // (15.2) Par.?
bahudoṣasya liṅgāni tasmai saṃśodhanaṃ hitam / (16.1) Par.?
ūrdhvaṃ caivānulomaṃ ca yathādoṣaṃ yathābalam // (16.2) Par.?
evaṃ viśuddhakoṣṭhasya kāyāgnirabhivardhate / (17.1) Par.?
vyādhayaścopaśāmyanti prakṛtiścānuvartate // (17.2) Par.?
indriyāṇi manobuddhir varṇaścāsya prasīdati / (18.1) Par.?
balaṃ puṣṭirapatyaṃ ca vṛṣatā cāsya jāyate // (18.2) Par.?
jarāṃ kṛcchreṇa labhate ciraṃ jīvatyanāmayaḥ / (19.1) Par.?
tasmāt saṃśodhanaṃ kāle yuktiyuktaṃ pibennaraḥ // (19.2) Par.?
doṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ / (20.1) Par.?
jitāḥ saṃśodhanairye tu na teṣāṃ punarudbhavaḥ // (20.2) Par.?
doṣāṇāṃ ca drumāṇāṃ ca mūle'nupahate sati / (21.1) Par.?
rogāṇāṃ prasavānāṃ ca gatānāmāgatirdhruvā // (21.2) Par.?
bheṣajakṣapite pathyamāhārair eva bṛṃhaṇam / (22.1) Par.?
ghṛtamāṃsarasakṣīrahṛdyayūṣopasaṃhitaiḥ // (22.2) Par.?
abhyaṅgotsādanaiḥ snānairnirūhaiḥ sānuvāsanaiḥ / (23.1) Par.?
tathā sa labhate śarma yujyate cāyuṣā ciram // (23.2) Par.?
atiyogānubaddhānāṃ sarpiḥpānaṃ praśasyate / (24.1) Par.?
tailaṃ madhurakaiḥ siddham athavāpyanuvāsanam // (24.2) Par.?
yasya tvayogastaṃ snigdhaṃ punaḥ saṃśodhayennaram / (25.1) Par.?
mātrākālabalāpekṣī smaran pūrvam anukramam // (25.2) Par.?
snehane svedane śuddhau rogāḥ saṃsarjane ca ye / (26.1) Par.?
jāyante'mārgavihite teṣāṃ siddhiṣu sādhanam // (26.2) Par.?
jāyante hetuvaiṣamyād viṣamā dehadhātavaḥ / (27.1) Par.?
hetusāmyāt samāsteṣāṃ svabhāvoparamaḥ sadā // (27.2) Par.?
pravṛttihetur bhāvānāṃ na nirodhe'sti kāraṇam / (28.1) Par.?
kecittatrāpi manyante hetuṃ hetoravartanam // (28.2) Par.?
evamuktārtham ācāryam agniveśo'bhyabhāṣata / (29.1) Par.?
svabhāvoparame karma cikitsāprābhṛtasya kim // (29.2) Par.?
bheṣajairviṣamān dhātūn kān samīkurute bhiṣak / (30.1) Par.?
kā vā cikitsā bhagavan kimarthaṃ vā prayujyate // (30.2) Par.?
tacchiṣyavacanaṃ śrutvā vyājahāra punarvasuḥ / (31.1) Par.?
śrūyatāmatra yā somya yuktirdṛṣṭā maharṣibhiḥ // (31.2) Par.?
na nāśakāraṇābhāvād bhāvānāṃ nāśakāraṇam / (32.1) Par.?
jñāyate nityagasyeva kālasyātyayakāraṇam // (32.2) Par.?
śīghragatvādyathā bhūtastathā bhāvo vipadyate / (33.1) Par.?
nirodhe kāraṇaṃ tasya nāsti naivānyathākriyā // (33.2) Par.?
yābhiḥ kriyābhirjāyante śarīre dhātavaḥ samāḥ / (34.1) Par.?
sā cikitsā vikārāṇāṃ karma tadbhiṣajāṃ smṛtam // (34.2) Par.?
kathaṃ śarīre dhātūnāṃ vaiṣamyaṃ na bhavediti / (35.1) Par.?
samānāṃ cānubandhaḥ syādityarthaṃ kriyate kriyā // (35.2) Par.?
tyāgādviṣamahetūnāṃ samānāṃ copasevanāt / (36.1) Par.?
viṣamā nānubadhnanti jāyante dhātavaḥ samāḥ // (36.2) Par.?
samaistu hetubhiryasmāddhātūn saṃjanayet samān / (37.1) Par.?
cikitsāprābhṛtas tasmād dātā dehasukhāyuṣām // (37.2) Par.?
dharmasyārthasya kāmasya nṛlokasyobhayasya ca / (38.1) Par.?
dātā sampadyate vaidyo dānāddehasukhāyuṣām // (38.2) Par.?
tatra ślokāḥ / (39.1) Par.?
cikitsāprābhṛtaguṇo doṣo yaścetarāśrayaḥ / (39.2) Par.?
yogāyogātiyogānāṃ lakṣaṇaṃ śuddhisaṃśrayam // (39.3) Par.?
bahudoṣasya liṅgāni saṃśodhanaguṇāśca ye / (40.1) Par.?
cikitsāsūtramātraṃ ca siddhivyāpattisaṃśrayam // (40.2) Par.?
yā ca yuktiścikitsāyāṃ yaṃ cārthaṃ kurute bhiṣak / (41.1) Par.?
cikitsāprābhṛte'dhyāye tat sarvamavadanmuniḥ // (41.2) Par.?
Duration=0.13010716438293 secs.