UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9890
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
citra icchiśos taruṇasya vakṣatho na yo mātarāv apyeti dhātave / (1.1)
Par.?
anūdhā yadi jījanad adhā ca nu vavakṣa sadyo mahi dūtyaṃ caran // (1.2)
Par.?
agnir ha nāma dhāyi dann apastamaḥ saṃ yo vanā yuvate bhasmanā datā / (2.1)
Par.?
abhipramurā juhvā svadhvara ino na prothamāno yavase vṛṣā // (2.2)
Par.?
taṃ vo viṃ na druṣadaṃ devam andhasa indum prothantam pravapantam arṇavam / (3.1)
Par.?
āsā vahniṃ na śociṣā virapśinam mahivrataṃ na sarajantam adhvanaḥ // (3.2)
Par.?
vi yasya te jrayasānasyājara dhakṣor na vātāḥ pari santy acyutāḥ / (4.1)
Par.?
ā raṇvāso yuyudhayo na satvanaṃ tritaṃ naśanta pra śiṣanta iṣṭaye // (4.2)
Par.?
sa id agniḥ kaṇvatamaḥ kaṇvasakhāryaḥ parasyāntarasya taruṣaḥ / (5.1)
Par.?
agniḥ pātu gṛṇato agniḥ sūrīn agnir dadātu teṣām avo naḥ // (5.2)
Par.?
vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase / (6.1)
Par.?
anudre cid yo dhṛṣatā varaṃ sate mahintamāya dhanvaned aviṣyate // (6.2)
Par.?
evāgnir martaiḥ saha sūribhir vasu ṣṭave sahasaḥ sūnaro nṛbhiḥ / (7.1)
Par.?
mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnair abhi santi mānuṣān // (7.2)
Par.?
ūrjo napāt sahasāvann iti tvopastutasya vandate vṛṣā vāk / (8.1) Par.?
tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ // (8.2)
Par.?
iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo 'vocan / (9.1)
Par.?
tāṃś ca pāhi gṛṇataś ca sūrīn vaṣaḍ vaṣaḍ ity ūrdhvāso anakṣan namo nama ity ūrdhvāso anakṣan // (9.2)
Par.?
Duration=0.070633888244629 secs.