UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9779
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ayaṃ sa yasya śarmann avobhir agner edhate jaritābhiṣṭau / (1.1) Par.?
jyeṣṭhebhir yo bhānubhir ṛṣūṇām paryeti parivīto vibhāvā // (1.2)
Par.?
yo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ / (2.1)
Par.?
ā yo vivāya sakhyā sakhibhyo 'parihvṛto atyo na saptiḥ // (2.2)
Par.?
īśe yo viśvasyā devavīter īśe viśvāyur uṣaso vyuṣṭau / (3.1)
Par.?
ā yasmin manā havīṃṣy agnāv ariṣṭaratha skabhnāti śūṣaiḥ // (3.2)
Par.?
śūṣebhir vṛdho juṣāṇo arkair devāṁ acchā raghupatvā jigāti / (4.1)
Par.?
mandro hotā sa juhvā yajiṣṭhaḥ sammiślo agnir ā jigharti devān // (4.2)
Par.?
tam usrām indraṃ na rejamānam agniṃ gīrbhir namobhir ā kṛṇudhvam / (5.1)
Par.?
ā yaṃ viprāso matibhir gṛṇanti jātavedasaṃ juhvaṃ sahānām // (5.2)
Par.?
saṃ yasmin viśvā vasūni jagmur vāje nāśvāḥ saptīvanta evaiḥ / (6.1)
Par.?
asme ūtīr indravātatamā arvācīnā agna ā kṛṇuṣva // (6.2)
Par.?
adhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha / (7.1)
Par.?
taṃ te devāso anu ketam āyann adhāvardhanta prathamāsa ūmāḥ // (7.2)
Par.?
Duration=0.16278791427612 secs.