UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9895
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad id āsa bhuvaneṣu jyeṣṭhaṃ yato jajña ugras tveṣanṛmṇaḥ / (1.1)
Par.?
sadyo jajñāno ni riṇāti śatrūn anu yaṃ viśve madanty ūmāḥ // (1.2)
Par.?
vāvṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṃ dadhāti / (2.1)
Par.?
avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu // (2.2)
Par.?
tve kratum api vṛñjanti viśve dvir yad ete trir bhavanty ūmāḥ / (3.1)
Par.?
svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ // (3.2)
Par.?
iti ciddhi tvā dhanā jayantam made made anumadanti viprāḥ / (4.1)
Par.?
ojīyo dhṛṣṇo sthiram ā tanuṣva mā tvā dabhan yātudhānā durevāḥ // (4.2)
Par.?
tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri / (5.1)
Par.?
codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi // (5.2)
Par.?
stuṣeyyam puruvarpasam ṛbhvam inatamam āptyam āptyānām / (6.1)
Par.?
ā darṣate śavasā sapta dānūn pra sākṣate pratimānāni bhūri // (6.2)
Par.?
ni tad dadhiṣe 'varam paraṃ ca yasminn āvithāvasā duroṇe / (7.1)
Par.?
ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi // (7.2)
Par.?
imā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ / (8.1)
Par.?
maho gotrasya kṣayati svarājo duraś ca viśvā avṛṇod apa svāḥ // (8.2)
Par.?
evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva / (9.1) Par.?
svasāro mātaribhvarīr ariprā hinvanti ca śavasā vardhayanti ca // (9.2)
Par.?
Duration=0.066142082214355 secs.