Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10777
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kva tyā valgū puruhūtādya dūto na stomo 'vidan namasvān / (1.1) Par.?
ā yo arvāṅ nāsatyā vavarta preṣṭhā hy asatho asya manman // (1.2) Par.?
aram me gantaṃ havanāyāsmai gṛṇānā yathā pibātho andhaḥ / (2.1) Par.?
pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt // (2.2) Par.?
akāri vām andhaso varīmann astāri barhiḥ suprāyaṇatamam / (3.1) Par.?
uttānahasto yuvayur vavandā vāṃ nakṣanto adraya āñjan // (3.2) Par.?
ūrdhvo vām agnir adhvareṣv asthāt pra rātir eti jūrṇinī ghṛtācī / (4.1) Par.?
pra hotā gūrtamanā urāṇo 'yukta yo nāsatyā havīman // (4.2) Par.?
adhi śriye duhitā sūryasya rathaṃ tasthau purubhujā śatotim / (5.1) Par.?
pra māyābhir māyinā bhūtam atra narā nṛtū janiman yajñiyānām // (5.2) Par.?
yuvaṃ śrībhir darśatābhir ābhiḥ śubhe puṣṭim ūhathuḥ sūryāyāḥ / (6.1) Par.?
pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām // (6.2) Par.?
ā vāṃ vayo 'śvāso vahiṣṭhā abhi prayo nāsatyā vahantu / (7.1) Par.?
pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ // (7.2) Par.?
puru hi vām purubhujā deṣṇaṃ dhenuṃ na iṣam pinvatam asakrām / (8.1) Par.?
puru
n.s.n.
root
hi
indecl.
tvad
g.d.a.
puru
comp.
∞ bhuj
v.d.m.
deṣṇa.
n.s.n.
dhenu
ac.s.f.
mad
g.p.a.
iṣ
ac.s.f.
pinv
2. du., Pre. imp.
root
asakra.
ac.s.f.
stutaś ca vām mādhvī suṣṭutiś ca rasāś ca ye vām anu rātim agman // (8.2) Par.?
stut
n.p.f.
ca
indecl.
tvad
g.d.a.
root
mādhvī
v.d.m.
ca
indecl.
rasa
n.p.m.
ca,
indecl.
yad
n.p.m.
tvad
g.d.a.
anu
indecl.
rāti
ac.s.f.
gam.
3. pl., root aor.
uta ma ṛjre purayasya raghvī sumīᄆhe śatam peruke ca pakvā / (9.1) Par.?
uta
indecl.
mad
d.s.a.
root
ṛjra
n.d.f.
puraya
g.s.m.
raghu,
n.d.f.
śata,
n.s.n.
peruka
l.s.m.
ca
indecl.
pakva.
n.p.n.
śāṇḍo dāddhiraṇinaḥ smaddiṣṭīn daśa vaśāso abhiṣāca ṛṣvān // (9.2) Par.?

3. sg., Aor. inj.
root
∞ hiraṇin
ac.p.m.
daśan
n.s.n.
vaśā
n.p.f.
abhiṣāc
n.p.f.
root
ṛṣva.
ac.p.m.
saṃ vāṃ śatā nāsatyā sahasrāśvānām purupanthā gire dāt / (10.1) Par.?
bharadvājāya vīra nū gire dād dhatā rakṣāṃsi purudaṃsasā syuḥ // (10.2) Par.?
ā vāṃ sumne variman sūribhiḥ ṣyām // (11.1) Par.?
Duration=0.045567035675049 secs.