UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9785
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dyāvā ha kṣāmā prathame ṛtenābhiśrāve bhavataḥ satyavācā / (1.1)
Par.?
devo yan martān yajathāya kṛṇvan sīdaddhotā pratyaṅ svam asuṃ yan // (1.2)
Par.?
devo devān paribhūr ṛtena vahā no havyam prathamaś cikitvān / (2.1) Par.?
dhūmaketuḥ samidhā bhāṛjīko mandro hotā nityo vācā yajīyān // (2.2)
Par.?
svāvṛg devasyāmṛtaṃ yadī gor ato jātāso dhārayanta urvī / (3.1)
Par.?
viśve devā anu tat te yajur gur duhe yad enī divyaṃ ghṛtaṃ vāḥ // (3.2)
Par.?
arcāmi vāṃ vardhāyāpo ghṛtasnū dyāvābhūmī śṛṇutaṃ rodasī me / (4.1)
Par.?
ahā yad dyāvo 'sunītim ayan madhvā no atra pitarā śiśītām // (4.2)
Par.?
kiṃ svin no rājā jagṛhe kad asyāti vrataṃ cakṛmā ko vi veda / (5.1)
Par.?
mitraś ciddhi ṣmā juhurāṇo devāñchloko na yātām api vājo asti // (5.2)
Par.?
durmantv atrāmṛtasya nāma salakṣmā yad viṣurūpā bhavāti / (6.1)
Par.?
yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan // (6.2)
Par.?
yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante / (7.1)
Par.?
sūrye jyotir adadhur māsy aktūn pari dyotaniṃ carato ajasrā // (7.2)
Par.?
yasmin devā manmani saṃcaranty apīcye na vayam asya vidma / (8.1)
Par.?
mitro no atrāditir anāgān savitā devo varuṇāya vocat // (8.2)
Par.?
śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum / (9.1)
Par.?
ā no vaha rodasī devaputre mākir devānām apa bhūr iha syāḥ // (9.2)
Par.?
Duration=0.042963027954102 secs.