Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mitra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10783
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā gīrbhir mitrāvaruṇā vāvṛdhadhyai / (1.1) Par.?
saṃ yā raśmeva yamatur yamiṣṭhā dvā janāṁ asamā bāhubhiḥ svaiḥ // (1.2) Par.?
iyam mad vām pra stṛṇīte manīṣopa priyā namasā barhir accha / (2.1) Par.?
yantaṃ no mitrāvaruṇāv adhṛṣṭaṃ chardir yad vāṃ varūthyaṃ sudānū // (2.2) Par.?
ā yātam mitrāvaruṇā suśasty upa priyā namasā hūyamānā / (3.1) Par.?
saṃ yāv apnaḥstho apaseva janāñ chrudhīyataś cid yatatho mahitvā // (3.2) Par.?
aśvā na yā vājinā pūtabandhū ṛtā yad garbham aditir bharadhyai / (4.1) Par.?
aśva
n.d.m.
na
indecl.
yad
n.d.m.
vājin
n.d.m.

PPP, comp.
∞ bandhu,
n.d.m.
→ jan (4.2) [conj]
ṛta
i.s.n.
yat
indecl.
garbha
ac.s.m.
aditi
n.s.f.
bhṛ,
Inf., indecl.
← dhṛ (4.2) [advcl]
pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ // (4.2) Par.?
pra
indecl.
yad
n.d.m.
mahi
ac.s.n.
mahat
n.d.m.
jan,
Pre. ind., n.d.m.
← bandhu (4.1) [conj]
ghora
ac.d.m.
marta
d.s.m.
ripu
d.s.m.
ni
indecl.
dhṛ.
3. sg., Aor. inj.
root
→ bhṛ (4.1) [advcl:temp]
viśve yad vām maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ / (5.1) Par.?
pari yad bhūtho rodasī cid urvī santi spaśo adabdhāso amūrāḥ // (5.2) Par.?
tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānum upamād iva dyoḥ / (6.1) Par.?
dṛᄆho nakṣatra uta viśvadevo bhūmim ātān dyāṃ dhāsināyoḥ // (6.2) Par.?
tā vigraṃ dhaithe jaṭharam pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti / (7.1) Par.?
na mṛṣyante yuvatayo 'vātā vi yat payo viśvajinvā bharante // (7.2) Par.?
tā jihvayā sadam edaṃ sumedhā ā yad vāṃ satyo aratir ṛte bhūt / (8.1) Par.?
tad vām mahitvaṃ ghṛtānnāv astu yuvaṃ dāśuṣe vi cayiṣṭam aṃhaḥ // (8.2) Par.?
pra yad vām mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti / (9.1) Par.?
pra
indecl.
yat
indecl.
tvad
ac.d.a.
spṛdh,
3. pl., Pre. inj.
← deva (9.2) [advcl]
priya
ac.p.n.
dhāman
ac.p.n.
yuvadhita
ac.p.n.
,
3. pl., Pre. ind.
na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ // (9.2) Par.?
na
indecl.
yad
n.p.m.
deva
n.p.m.
root
→ spṛdh (9.1) [advcl]
ohas
i.s.n.
na
indecl.
marta,
n.p.m.
a
indecl.
∞ yajñasāc
n.p.m.
apya
n.s.m.
na
indecl.
putra,
n.p.m.
vi yad vācaṃ kīstāso bharante śaṃsanti kecin nivido manānāḥ / (10.1) Par.?
ād vām bravāma satyāny ukthā nakir devebhir yatatho mahitvā // (10.2) Par.?
avor itthā vāṃ chardiṣo abhiṣṭau yuvor mitrāvaruṇāv askṛdhoyu / (11.1) Par.?
anu yad gāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇe vṛṣaṇaṃ yunajan // (11.2) Par.?
Duration=0.053481817245483 secs.