Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dyāvāpṛthivī, heaven and earth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10788
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ghṛtavatī bhuvanānām abhiśriyorvī pṛthvī madhudughe supeśasā / (1.1) Par.?
dyāvāpṛthivī varuṇasya dharmaṇā viṣkabhite ajare bhūriretasā // (1.2) Par.?
asaścantī bhūridhāre payasvatī ghṛtaṃ duhāte sukṛte śucivrate / (2.1) Par.?
rājantī asya bhuvanasya rodasī asme retaḥ siñcataṃ yan manurhitam // (2.2) Par.?
yo vām ṛjave kramaṇāya rodasī marto dadāśa dhiṣaṇe sa sādhati / (3.1) Par.?
pra prajābhir jāyate dharmaṇas pari yuvoḥ siktā viṣurūpāṇi savratā // (3.2) Par.?
ghṛtena dyāvāpṛthivī abhīvṛte ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdhā / (4.1) Par.?
urvī pṛthvī hotṛvūrye purohite te id viprā īᄆate sumnam iṣṭaye // (4.2) Par.?
madhu no dyāvāpṛthivī mimikṣatām madhuścutā madhudughe madhuvrate / (5.1) Par.?
dadhāne yajñaṃ draviṇaṃ ca devatā mahi śravo vājam asme suvīryam // (5.2) Par.?
ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā / (6.1) Par.?
saṃrarāṇe rodasī viśvaśambhuvā saniṃ vājaṃ rayim asme sam invatām // (6.2) Par.?
Duration=0.019579887390137 secs.