Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11044
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trir asmai sapta dhenavo duduhre satyām āśiram pūrvye vyomani / (1.1) Par.?
catvāry anyā bhuvanāni nirṇije cārūṇi cakre yad ṛtair avardhata // (1.2) Par.?
sa bhikṣamāṇo amṛtasya cāruṇa ubhe dyāvā kāvyenā vi śaśrathe / (2.1) Par.?
tejiṣṭhā apo maṃhanā pari vyata yadī devasya śravasā sado viduḥ // (2.2) Par.?
te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu / (3.1) Par.?
yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata // (3.2) Par.?
sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣu prame sacā / (4.1) Par.?
vratāni pāno amṛtasya cāruṇa ubhe nṛcakṣā anu paśyate viśau // (4.2) Par.?
sa marmṛjāna indriyāya dhāyasa obhe antā rodasī harṣate hitaḥ / (5.1) Par.?
vṛṣā śuṣmeṇa bādhate vi durmatīr ādediśānaḥ śaryaheva śurudhaḥ // (5.2) Par.?
sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ / (6.1) Par.?
jānann ṛtam prathamaṃ yat svarṇaram praśastaye kam avṛṇīta sukratuḥ // (6.2) Par.?
ruvati bhīmo vṛṣabhas taviṣyayā śṛṅge śiśāno hariṇī vicakṣaṇaḥ / (7.1) Par.?
ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī // (7.2) Par.?
śuciḥ punānas tanvam arepasam avye harir ny adhāviṣṭa sānavi / (8.1) Par.?
juṣṭo mitrāya varuṇāya vāyave tridhātu madhu kriyate sukarmabhiḥ // (8.2) Par.?
pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa / (9.1) Par.?
purā no bādhād duritāti pāraya kṣetraviddhi diśa āhā vipṛcchate // (9.2) Par.?
hito na saptir abhi vājam arṣendrasyendo jaṭharam ā pavasva / (10.1) Par.?
hi
PPP, n.s.m.
na
indecl.
sapti
n.s.m.
abhi
indecl.
vāja
ac.s.m.
ṛṣ
2. sg., Pre. imp.
root
∞ indra
g.s.m.
∞ indu
v.s.m.
jaṭhara
ac.s.n.
ā
indecl.
.
2. sg., Pre. imp.
root
nāvā na sindhum ati parṣi vidvāñchūro na yudhyann ava no nida spaḥ // (10.2) Par.?
nau
i.s.f.
na
indecl.
sindhu
ac.s.m.
ati
indecl.
pṛ
2. sg., Aor. inj.
root
vid
Perf., n.s.m.
∞ śūra
n.s.m.
na
indecl.
yudh
Pre. ind., n.s.m.
ava
indecl.
mad
ac.p.a.
nid
ab.s.f.
spṛ.
2. sg., Aor. inj.
root
Duration=0.12218999862671 secs.