Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 9790
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvaṣṭā duhitre vahatuṃ kṛṇotītīdaṃ viśvam bhuvanaṃ sam eti / (1.1) Par.?
yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa // (1.2) Par.?
apāgūhann amṛtām martyebhyaḥ kṛtvī savarṇām adadur vivasvate / (2.1) Par.?
utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ // (2.2) Par.?
pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ / (3.1) Par.?
sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ // (3.2) Par.?
āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt / (4.1) Par.?
yatrāsate sukṛto yatra te yayus tatra tvā devaḥ savitā dadhātu // (4.2) Par.?
pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat / (5.1) Par.?
svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan // (5.2) Par.?
prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ / (6.1) Par.?
ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan // (6.2) Par.?
sarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne / (7.1) Par.?
sarasvatīṃ sukṛto ahvayanta sarasvatī dāśuṣe vāryaṃ dāt // (7.2) Par.?
sarasvati yā sarathaṃ yayātha svadhābhir devi pitṛbhir madantī / (8.1) Par.?
āsadyāsmin barhiṣi mādayasvānamīvā iṣa ā dhehy asme // (8.2) Par.?
sarasvatīṃ yām pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ / (9.1) Par.?
sahasrārgham iḍo atra bhāgaṃ rāyas poṣaṃ yajamāneṣu dhehi // (9.2) Par.?
āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu / (10.1) Par.?
viśvaṃ hi ripram pravahanti devīr ud id ābhyaḥ śucir ā pūta emi // (10.2) Par.?
drapsaś caskanda prathamāṁ anu dyūn imaṃ ca yonim anu yaś ca pūrvaḥ / (11.1) Par.?
samānaṃ yonim anu saṃcarantaṃ drapsaṃ juhomy anu sapta hotrāḥ // (11.2) Par.?
yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt / (12.1) Par.?
adhvaryor vā pari vā yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam // (12.2) Par.?
yas te drapsa skanno yas te aṃśur avaś ca yaḥ paraḥ srucā / (13.1) Par.?
ayaṃ devo bṛhaspatiḥ saṃ taṃ siñcatu rādhase // (13.2) Par.?
payasvatīr oṣadhayaḥ payasvan māmakaṃ vacaḥ / (14.1) Par.?
apām payasvad it payas tena mā saha śundhata // (14.2) Par.?
Duration=0.25857305526733 secs.