UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11049
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śiśur na jāto 'va cakradad vane svar yad vājy aruṣaḥ siṣāsati / (1.1)
Par.?
divo retasā sacate payovṛdhā tam īmahe sumatī śarma saprathaḥ // (1.2)
Par.?
divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ / (2.1)
Par.?
seme mahī rodasī yakṣad āvṛtā samīcīne dādhāra sam iṣaḥ kaviḥ // (2.2)
Par.?
mahi psaraḥ sukṛtaṃ somyam madhūrvī gavyūtir aditer ṛtaṃ yate / (3.1)
Par.?
īśe yo vṛṣṭer ita usriyo vṛṣāpāṃ netā ya itaūtir ṛgmiyaḥ // (3.2)
Par.?
ātmanvan nabho duhyate ghṛtam paya ṛtasya nābhir amṛtaṃ vi jāyate / (4.1)
Par.?
samīcīnāḥ sudānavaḥ prīṇanti taṃ naro hitam ava mehanti peravaḥ // (4.2)
Par.?
arāvīd aṃśuḥ sacamāna ūrmiṇā devāvyam manuṣe pinvati tvacam / (5.1)
Par.?
dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe // (5.2)
Par.?
sahasradhāre 'va tā asaścatas tṛtīye santu rajasi prajāvatīḥ / (6.1)
Par.?
catasro nābho nihitā avo divo havir bharanty amṛtaṃ ghṛtaścutaḥ // (6.2)
Par.?
śvetaṃ rūpaṃ kṛṇute yat siṣāsati somo mīḍhvāṁ asuro veda bhūmanaḥ / (7.1)
Par.?
dhiyā śamī sacate sem abhi pravad divas kavandham ava darṣad udriṇam // (7.2) Par.?
adha śvetaṃ kalaśaṃ gobhir aktaṃ kārṣmann ā vājy akramīt sasavān / (8.1)
Par.?
ā hinvire manasā devayantaḥ kakṣīvate śatahimāya gonām // (8.2)
Par.?
adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati / (9.1)
Par.?
sa mṛjyamānaḥ kavibhir madintama svadasvendrāya pavamāna pītaye // (9.2)
Par.?
Duration=0.12135910987854 secs.