Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10794
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam / (1.1) Par.?
dūredṛśaṃ gṛhapatim atharyum // (1.2) Par.?
tam agnim aste vasavo ny ṛṇvan supraticakṣam avase kutaś cit / (2.1) Par.?
dakṣāyyo yo dama āsa nityaḥ // (2.2) Par.?
preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha / (3.1) Par.?
tvāṃ śaśvanta upa yanti vājāḥ // (3.2) Par.?
pra te agnayo 'gnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ / (4.1) Par.?
yatrā naraḥ samāsate sujātāḥ // (4.2) Par.?
dā no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam / (5.1) Par.?
na yaṃ yāvā tarati yātumāvān // (5.2) Par.?
upa yam eti yuvatiḥ sudakṣaṃ doṣā vastor haviṣmatī ghṛtācī / (6.1) Par.?
upa svainam aramatir vasūyuḥ // (6.2) Par.?
viśvā agne 'pa dahārātīr yebhis tapobhir adaho jarūtham / (7.1) Par.?
viśva
ac.p.f.
agni
v.s.m.
apa
indecl.
dah
2. sg., Pre. imp.
root
∞ arāti,
ac.p.f.
yad
i.p.n.
tapas
i.p.n.
dah
2. sg., Impf.
jarūtha.
ac.s.m.
pra nisvaraṃ cātayasvāmīvām // (7.2) Par.?
pra
indecl.
nisvara
ac.s.n.
cātay
2. sg., Pre. imp.
root
∞ amīvā.
ac.s.f.
ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka / (8.1) Par.?
uto na ebhi stavathair iha syāḥ // (8.2) Par.?
vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā / (9.1) Par.?
uto na ebhiḥ sumanā iha syāḥ // (9.2) Par.?
ime naro vṛtrahatyeṣu śūrā viśvā adevīr abhi santu māyāḥ / (10.1) Par.?
ye me dhiyam panayanta praśastām // (10.2) Par.?
mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā / (11.1) Par.?
prajāvatīṣu duryāsu durya // (11.2) Par.?
yam aśvī nityam upayāti yajñam prajāvantaṃ svapatyaṃ kṣayaṃ naḥ / (12.1) Par.?
svajanmanā śeṣasā vāvṛdhānam // (12.2) Par.?
pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ / (13.1) Par.?
tvā yujā pṛtanāyūṃr abhi ṣyām // (13.2) Par.?
sed agnir agnīṃr aty astv anyān yatra vājī tanayo vīᄆupāṇiḥ / (14.1) Par.?
sahasrapāthā akṣarā sameti // (14.2) Par.?
sed agnir yo vanuṣyato nipāti sameddhāram aṃhasa uruṣyāt / (15.1) Par.?
sujātāsaḥ pari caranti vīrāḥ // (15.2) Par.?
ayaṃ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān / (16.1) Par.?
pari yam ety adhvareṣu hotā // (16.2) Par.?
tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā / (17.1) Par.?
ubhā kṛṇvanto vahatū miyedhe // (17.2) Par.?
imo agne vītatamāni havyājasro vakṣi devatātim accha / (18.1) Par.?
prati na īṃ surabhīṇi vyantu // (18.2) Par.?
mā no agne 'vīrate parā dā durvāsase 'mataye mā no asyai / (19.1) Par.?
mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ // (19.2) Par.?
nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ / (20.1) Par.?
rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ // (20.2) Par.?
tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi / (21.1) Par.?
mā tve sacā tanaye nitya ā dhaṅ mā vīro asman naryo vi dāsīt // (21.2) Par.?
mā no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ / (22.1) Par.?
mā te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta // (22.2) Par.?
sa marto agne svanīka revān amartye ya ājuhoti havyam / (23.1) Par.?
sa devatā vasuvaniṃ dadhāti yaṃ sūrir arthī pṛcchamāna eti // (23.2) Par.?
maho no agne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam / (24.1) Par.?
yena vayaṃ sahasāvan mademāvikṣitāsa āyuṣā suvīrāḥ // (24.2) Par.?
nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ / (25.1) Par.?
rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ // (25.2) Par.?
Duration=0.12124919891357 secs.