Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Āpri hymn

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10795
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
juṣasva naḥ samidham agne adya śocā bṛhad yajataṃ dhūmam ṛṇvan / (1.1) Par.?
upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya // (1.2) Par.?
narāśaṃsasya mahimānam eṣām upa stoṣāma yajatasya yajñaiḥ / (2.1) Par.?
ye sukratavaḥ śucayo dhiyandhāḥ svadanti devā ubhayāni havyā // (2.2) Par.?
īᄆenyaṃ vo asuraṃ sudakṣam antar dūtaṃ rodasī satyavācam / (3.1) Par.?
manuṣvad agnim manunā samiddhaṃ sam adhvarāya sadam in mahema // (3.2) Par.?
saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhir agnau / (4.1) Par.?
ājuhvānā ghṛtapṛṣṭham pṛṣadvad adhvaryavo haviṣā marjayadhvam // (4.2) Par.?
svādhyo vi duro devayanto 'śiśrayū rathayur devatātā / (5.1) Par.?
svādhī
n.p.m.
vi
indecl.
dvār
ac.p.f.
devay
Pre. ind., n.p.m.
śri
3. pl., Pluper.
root
rathayu
n.s.m.
devatāti.
l.s.f.
pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan // (5.2) Par.?
puru
ac.d.f.
śiśu
ac.s.m.
na
indecl.
mātṛ
ac.d.f.
rih
Pre. ind., ac.d.f.
sam
indecl.
agrū
ac.p.f.
na
indecl.
samana
l.p.n.
añj.
3. pl., Pre. inj.
root
uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ / (6.1) Par.?
uta
indecl.
← śri (6.2) [cc]
yoṣaṇā
n.d.f.
→ barhiṣad (6.2) [nmod:appos]
← śri (6.2) [nsubj]
divya
n.d.f.
mahi
n.d.f.
na
indecl.
su
indecl.
∞ dugha
n.s.f.
∞ iva
indecl.
dhenu
n.s.f.
barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām // (6.2) Par.?
barhiṣad
n.d.f.
← yoṣaṇā (6.1) [nmod]
puru
comp.
∞ hvā
PPP, n.d.f.
maghavan
n.d.f.
ā
indecl.
yajñiya
n.d.f.
suvita
d.s.n.
śri.
3. du., Pre. opt.
root
→ yoṣaṇā (6.1) [nsubj]
→ uta (6.1) [cc]
viprā yajñeṣu mānuṣeṣu kārū manye vāṃ jātavedasā yajadhyai / (7.1) Par.?
ūrdhvaṃ no adhvaraṃ kṛtaṃ haveṣu tā deveṣu vanatho vāryāṇi // (7.2) Par.?
ā bhāratī bhāratībhiḥ sajoṣā iᄆā devair manuṣyebhir agniḥ / (8.1) Par.?
sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu // (8.2) Par.?
tan nas turīpam adha poṣayitnu deva tvaṣṭar vi rarāṇaḥ syasva / (9.1) Par.?
yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ // (9.2) Par.?
vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti / (10.1) Par.?
sed u hotā satyataro yajāti yathā devānāṃ janimāni veda // (10.2) Par.?
tad
n.s.m.
∞ id
indecl.
u
indecl.
hotṛ
n.s.m.
satyatara
n.s.m.
yaj,
3. sg., Pre. sub.
root
yathā
indecl.
deva
g.p.m.
janiman
ac.p.n.
vid.
3. sg., Perf.
ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ / (11.1) Par.?
barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām // (11.2) Par.?
Duration=0.059736013412476 secs.