UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9922
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava / (1.1)
Par.?
pra no yaccha viśas pate dhanadā asi nas tvam // (1.2)
Par.?
pra no yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ / (2.1)
Par.?
pra devāḥ prota sūnṛtā rāyo devī dadātu naḥ // (2.2)
Par.?
somaṃ rājānam avase 'gniṃ gīrbhir havāmahe / (3.1)
Par.?
ādityān viṣṇuṃ sūryam brahmāṇaṃ ca bṛhaspatim // (3.2)
Par.?
indravāyū bṛhaspatiṃ suhaveha havāmahe / (4.1) Par.?
yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asat // (4.2)
Par.?
aryamaṇam bṛhaspatim indraṃ dānāya codaya / (5.1)
Par.?
vātaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam // (5.2)
Par.?
tvaṃ no agne agnibhir brahma yajñaṃ ca vardhaya / (6.1)
Par.?
tvaṃ no devatātaye rāyo dānāya codaya // (6.2)
Par.?
Duration=0.066475868225098 secs.