Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10798
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra vaḥ śukrāya bhānave bharadhvaṃ havyam matiṃ cāgnaye supūtam / (1.1) Par.?
yo daivyāni mānuṣā janūṃṣy antar viśvāni vidmanā jigāti // (1.2) Par.?
sa gṛtso agnis taruṇaś cid astu yato yaviṣṭho ajaniṣṭa mātuḥ / (2.1) Par.?
saṃ yo vanā yuvate śucidan bhūri cid annā sam id atti sadyaḥ // (2.2) Par.?
asya devasya saṃsady anīke yam martāsaḥ śyetaṃ jagṛbhre / (3.1) Par.?
ni yo gṛbham pauruṣeyīm uvoca durokam agnir āyave śuśoca // (3.2) Par.?
ayaṃ kavir akaviṣu pracetā marteṣv agnir amṛto ni dhāyi / (4.1) Par.?
sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma // (4.2) Par.?
ā yo yoniṃ devakṛtaṃ sasāda kratvā hy agnir amṛtāṁ atārīt / (5.1) Par.?
tam oṣadhīś ca vaninaś ca garbham bhūmiś ca viśvadhāyasam bibharti // (5.2) Par.?
īśe hy agnir amṛtasya bhūrer īśe rāyaḥ suvīryasya dātoḥ / (6.1) Par.?
mā tvā vayaṃ sahasāvann avīrā māpsavaḥ pari ṣadāma māduvaḥ // (6.2) Par.?
pariṣadyaṃ hy araṇasya rekṇo nityasya rāyaḥ patayaḥ syāma / (7.1) Par.?
na śeṣo agne anyajātam asty acetānasya mā patho vi dukṣaḥ // (7.2) Par.?
nahi grabhāyāraṇaḥ suśevo 'nyodaryo manasā mantavā u / (8.1) Par.?
adhā cid okaḥ punar it sa ety ā no vājy abhīṣāᄆ etu navyaḥ // (8.2) Par.?
tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt / (9.1) Par.?
saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī // (9.2) Par.?
etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema / (10.1) Par.?
viśvā stotṛbhyo gṛṇate ca santu yūyam pāta svastibhiḥ sadā naḥ // (10.2) Par.?
Duration=0.070481061935425 secs.