UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9797
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indra somam imam piba madhumantaṃ camū sutam / (1.1)
Par.?
asme rayiṃ ni dhāraya vi vo made sahasriṇam purūvaso
vivakṣase // (1.2)
Par.?
tvāṃ yajñebhir ukthair upa havyebhir īmahe / (2.1) Par.?
śacīpate śacīnāṃ vi vo made śreṣṭhaṃ no dhehi vāryaṃ vivakṣase // (2.2)
Par.?
yas patir vāryāṇām asi radhrasya coditā / (3.1)
Par.?
indra stotṝṇām avitā vi vo made dviṣo naḥ pāhy aṃhaso vivakṣase // (3.2)
Par.?
yuvaṃ śakrā māyāvinā samīcī nir amanthatam / (4.1)
Par.?
vimadena yad īḍitā nāsatyā niramanthatam // (4.2)
Par.?
viśve devā akṛpanta samīcyor niṣpatantyoḥ / (5.1)
Par.?
nāsatyāv abruvan devāḥ punar ā vahatād iti // (5.2)
Par.?
madhuman me parāyaṇam madhumat punar āyanam / (6.1)
Par.?
tā no devā devatayā yuvam madhumatas kṛtam // (6.2)
Par.?
Duration=0.085815906524658 secs.