Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni Vaiśvānara

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10799
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāgnaye tavase bharadhvaṃ giraṃ divo arataye pṛthivyāḥ / (1.1) Par.?
yo viśveṣām amṛtānām upasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ // (1.2) Par.?
pṛṣṭo divi dhāyy agniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām / (2.1) Par.?
sa mānuṣīr abhi viśo vi bhāti vaiśvānaro vāvṛdhāno vareṇa // (2.2) Par.?
tvad bhiyā viśa āyann asiknīr asamanā jahatīr bhojanāni / (3.1) Par.?
vaiśvānara pūrave śośucānaḥ puro yad agne darayann adīdeḥ // (3.2) Par.?
tava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta / (4.1) Par.?
tvam bhāsā rodasī ā tatanthājasreṇa śociṣā śośucānaḥ // (4.2) Par.?
tvām agne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ / (5.1) Par.?
patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaram uṣasāṃ ketum ahnām // (5.2) Par.?
tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta / (6.1) Par.?
tvaṃ dasyūṃr okaso agna āja uru jyotir janayann āryāya // (6.2) Par.?
sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ / (7.1) Par.?
tvam bhuvanā janayann abhi krann apatyāya jātavedo daśasyan // (7.2) Par.?
tām agne asme iṣam erayasva vaiśvānara dyumatīṃ jātavedaḥ / (8.1) Par.?
yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya // (8.2) Par.?
taṃ no agne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva / (9.1) Par.?
vaiśvānara mahi naḥ śarma yaccha rudrebhir agne vasubhiḥ sajoṣāḥ // (9.2) Par.?
Duration=0.074193000793457 secs.