UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9934
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śraddhayāgniḥ sam idhyate śraddhayā hūyate haviḥ / (1.1)
Par.?
śraddhām bhagasya mūrdhani vacasā vedayāmasi // (1.2)
Par.?
priyaṃ śraddhe dadataḥ priyaṃ śraddhe didāsataḥ / (2.1)
Par.?
priyam bhojeṣu yajvasv idam ma uditaṃ kṛdhi // (2.2)
Par.?
yathā devā asureṣu śraddhām ugreṣu cakrire / (3.1)
Par.?
evam bhojeṣu yajvasv asmākam uditaṃ kṛdhi // (3.2)
Par.?
śraddhāṃ devā yajamānā vāyugopā upāsate / (4.1)
Par.?
śraddhāṃ hṛdayyayākūtyā śraddhayā vindate vasu // (4.2) Par.?
śraddhām prātar havāmahe śraddhām madhyandinam pari / (5.1)
Par.?
śraddhāṃ sūryasya nimruci śraddhe śrad dhāpayeha naḥ // (5.2)
Par.?
Duration=0.045291900634766 secs.