UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10696
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ete somā abhi priyam indrasya kāmam akṣaran / (1.1)
Par.?
vardhanto asya vīryam // (1.2) Par.?
punānāsaś camūṣado gacchanto vāyum aśvinā / (2.1)
Par.?
te no dhāntu suvīryam // (2.2)
Par.?
indrasya soma rādhase punāno hārdi codaya / (3.1)
Par.?
ṛtasya yonim āsadam // (3.2)
Par.?
mṛjanti tvā daśa kṣipo hinvanti sapta dhītayaḥ / (4.1)
Par.?
anu viprā amādiṣuḥ // (4.2)
Par.?
devebhyas tvā madāya kaṃ sṛjānam ati meṣyaḥ / (5.1)
Par.?
saṃ gobhir vāsayāmasi // (5.2)
Par.?
punānaḥ kalaśeṣv ā vastrāṇy aruṣo hariḥ / (6.1)
Par.?
pari gavyāny avyata // (6.2)
Par.?
maghona ā pavasva no jahi viśvā apa dviṣaḥ / (7.1)
Par.?
indo sakhāyam ā viśa // (7.2)
Par.?
vṛṣṭiṃ divaḥ pari srava dyumnam pṛthivyā adhi / (8.1)
Par.?
saho naḥ soma pṛtsu dhāḥ // (8.2)
Par.?
nṛcakṣasaṃ tvā vayam indrapītaṃ svarvidam / (9.1)
Par.?
bhakṣīmahi prajām iṣam // (9.2)
Par.?
Duration=0.039348840713501 secs.