UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11075
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājam arṣa / (1.1)
Par.?
aśvaṃ na tvā vājinam marjayanto 'cchā barhī raśanābhir nayanti // (1.2)
Par.?
svāyudhaḥ pavate deva indur aśastihā vṛjanaṃ rakṣamāṇaḥ / (2.1)
Par.?
pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ // (2.2)
Par.?
ṛṣir vipraḥ puraetā janānām ṛbhur dhīra uśanā kāvyena / (3.1)
Par.?
sa cid viveda nihitaṃ yad āsām apīcyaṃ guhyaṃ nāma gonām // (3.2) Par.?
eṣa sya te madhumāṁ indra somo vṛṣā vṛṣṇe pari pavitre akṣāḥ / (4.1)
Par.?
sahasrasāḥ śatasā bhūridāvā śaśvattamam barhir ā vājy asthāt // (4.2)
Par.?
ete somā abhi gavyā sahasrā mahe vājāyāmṛtāya śravāṃsi / (5.1)
Par.?
pavitrebhiḥ pavamānā asṛgrañchravasyavo na pṛtanājo atyāḥ // (5.2)
Par.?
pari hi ṣmā puruhūto janānāṃ viśvāsarad bhojanā pūyamānaḥ / (6.1)
Par.?
athā bhara śyenabhṛta prayāṃsi rayiṃ tuñjāno abhi vājam arṣa // (6.2)
Par.?
eṣa suvānaḥ pari somaḥ pavitre sargo na sṛṣṭo adadhāvad arvā / (7.1)
Par.?
tigme śiśāno mahiṣo na śṛṅge gā gavyann abhi śūro na satvā // (7.2)
Par.?
eṣā yayau paramād antar adreḥ kūcit satīr ūrve gā viveda / (8.1)
Par.?
divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā // (8.2)
Par.?
uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ / (9.1)
Par.?
pūrvīr iṣo bṛhatīr jīradāno śikṣā śacīvas tava tā
upaṣṭut // (9.2)
Par.?
Duration=0.11431813240051 secs.