UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9802
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vane na vā yo ny adhāyi
cākañ chucir vāṃ stomo bhuraṇāv ajīgaḥ / (1.1)
Par.?
yasyed indraḥ purudineṣu hotā nṛṇāṃ naryo nṛtamaḥ kṣapāvān // (1.2)
Par.?
pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasya nṛṇām / (2.1)
Par.?
anu triśokaḥ śatam āvahan nṝn kutsena ratho yo asat sasavān // (2.2)
Par.?
kas te mada indra rantyo bhūd duro giro abhy ugro vi dhāva / (3.1)
Par.?
kad vāho arvāg upa mā manīṣā ā tvā śakyām upamaṃ rādho annaiḥ // (3.2)
Par.?
kad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan / (4.1)
Par.?
mitro na satya urugāya bhṛtyā anne samasya yad asan manīṣāḥ // (4.2)
Par.?
preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman / (5.1)
Par.?
giraś ca ye te tuvijāta pūrvīr nara indra pratiśikṣanty annaiḥ // (5.2)
Par.?
mātre nu te sumite indra pūrvī dyaur majmanā pṛthivī kāvyena / (6.1)
Par.?
varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantu pītaye madhūni // (6.2) Par.?
ā madhvo asmā asicann amatram indrāya pūrṇaṃ sa hi satyarādhāḥ / (7.1)
Par.?
sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṃsyaiś ca // (7.2)
Par.?
vy ānaḍ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāya pūrvīḥ / (8.1)
Par.?
ā smā rathaṃ na pṛtanāsu tiṣṭha yam bhadrayā sumatyā codayāse // (8.2)
Par.?
Duration=0.1011278629303 secs.