UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11077
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ayaṃ soma indra tubhyaṃ sunve tubhyam pavate tvam asya pāhi / (1.1)
Par.?
tvaṃ ha yaṃ cakṛṣe tvaṃ vavṛṣa indum madāya yujyāya somam // (1.2)
Par.?
sa īṃ ratho na bhūriṣāᄆ ayoji mahaḥ purūṇi sātaye vasūni / (2.1)
Par.?
ād īṃ viśvā nahuṣyāṇi jātā svarṣātā vana ūrdhvā navanta // (2.2)
Par.?
vāyur na yo niyutvāṁ iṣṭayāmā nāsatyeva hava ā śambhaviṣṭhaḥ / (3.1)
Par.?
viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma // (3.2)
Par.?
indro na yo mahā karmāṇi cakrir hantā vṛtrāṇām asi soma pūrbhit / (4.1)
Par.?
paidvo na hi tvam ahināmnāṃ hantā viśvasyāsi soma dasyoḥ // (4.2)
Par.?
agnir na yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu / (5.1)
Par.?
jano na yudhvā mahata upabdir iyarti somaḥ pavamāna ūrmim // (5.2)
Par.?
ete somā ati vārāṇy avyā divyā na kośāso abhravarṣāḥ / (6.1)
Par.?
vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśāṁ asṛgran // (6.2)
Par.?
śuṣmī śardho na mārutam pavasvānabhiśastā divyā yathā viṭ / (7.1) Par.?
āpo na makṣū sumatir bhavā naḥ sahasrāpsāḥ pṛtanāṣāṇ na yajñaḥ // (7.2)
Par.?
rājño nu te varuṇasya vratāni bṛhad gabhīraṃ tava soma dhāma / (8.1)
Par.?
śuciṣ ṭvam asi priyo na mitro dakṣāyyo aryamevāsi soma // (8.2)
Par.?
Duration=0.13036394119263 secs.