Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10813
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
enā vo agniṃ namasorjo napātam ā huve / (1.1) Par.?
priyaṃ cetiṣṭham aratiṃ svadhvaraṃ viśvasya dūtam amṛtam // (1.2) Par.?
sa yojate aruṣā viśvabhojasā sa dudravat svāhutaḥ / (2.1) Par.?
subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām // (2.2) Par.?
ud asya śocir asthād ājuhvānasya mīᄆhuṣaḥ / (3.1) Par.?
ud dhūmāso aruṣāso divispṛśaḥ sam agnim indhate naraḥ // (3.2) Par.?
taṃ tvā dūtaṃ kṛṇmahe yaśastamaṃ devāṁ ā vītaye vaha / (4.1) Par.?
viśvā sūno sahaso martabhojanā rāsva tad yat tvemahe // (4.2) Par.?
tvam agne gṛhapatis tvaṃ hotā no adhvare / (5.1) Par.?
tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam // (5.2) Par.?
kṛdhi ratnaṃ yajamānāya sukrato tvaṃ hi ratnadhā asi / (6.1) Par.?
kṛ
2. sg., Aor. imp.
root
ratna
ac.s.n.
yaj
Pre. ind., d.s.m.
su
indecl.
∞ kratu.
v.s.m.
tvad
n.s.a.
hi
indecl.
ratna
comp.
∞ dhā
n.s.m.
root
as.
2. sg., Pre. ind.
ā na ṛte śiśīhi viśvam ṛtvijaṃ suśaṃso yaś ca dakṣate // (6.2) Par.?
tve agne svāhuta priyāsaḥ santu sūrayaḥ / (7.1) Par.?
yantāro ye maghavāno janānām ūrvān dayanta gonām // (7.2) Par.?
yeṣām iᄆā ghṛtahastā duroṇa āṃ api prātā niṣīdati / (8.1) Par.?
tāṃs trāyasva sahasya druho nido yacchā naḥ śarma dīrghaśrut // (8.2) Par.?
sa mandrayā ca jihvayā vahnir āsā viduṣṭaraḥ / (9.1) Par.?
agne rayim maghavadbhyo na ā vaha havyadātiṃ ca sūdaya // (9.2) Par.?
ye rādhāṃsi dadaty aśvyā maghā kāmena śravaso mahaḥ / (10.1) Par.?
tāṁ aṃhasaḥ pipṛhi partṛbhiṣ ṭvaṃ śatam pūrbhir yaviṣṭhya // (10.2) Par.?
devo vo draviṇodāḥ pūrṇāṃ vivaṣṭy āsicam / (11.1) Par.?
ud vā siñcadhvam upa vā pṛṇadhvam ād id vo deva ohate // (11.2) Par.?
taṃ hotāram adhvarasya pracetasaṃ vahniṃ devā akṛṇvata / (12.1) Par.?
dadhāti ratnaṃ vidhate suvīryam agnir janāya dāśuṣe // (12.2) Par.?
Duration=0.03817892074585 secs.