UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9804
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā no devānām upa vetu śaṃso viśvebhis turair avase yajatraḥ / (1.1)
Par.?
tebhir vayaṃ suṣakhāyo bhavema taranto viśvā duritā syāma // (1.2)
Par.?
pari cin marto draviṇam mamanyād ṛtasya pathā namasā vivāset / (2.1)
Par.?
uta svena kratunā saṃ vadeta śreyāṃsaṃ dakṣam manasā jagṛbhyāt // (2.2)
Par.?
adhāyi dhītir asasṛgram aṃśās tīrthe na dasmam upa yanty ūmāḥ / (3.1)
Par.?
abhy ānaśma suvitasya śūṣaṃ navedaso amṛtānām abhūma // (3.2)
Par.?
nityaś cākanyāt svapatir damūnā yasmā u devaḥ savitā jajāna / (4.1)
Par.?
bhago vā gobhir aryamem anajyāt so asmai cāruś chadayad uta syāt // (4.2)
Par.?
iyaṃ sā bhūyā uṣasām iva kṣā yaddha kṣumantaḥ śavasā samāyan / (5.1)
Par.?
asya stutiṃ jaritur bhikṣamāṇā ā naḥ śagmāsa upa yantu vājāḥ // (5.2)
Par.?
asyed eṣā sumatiḥ paprathānābhavat pūrvyā bhūmanā gauḥ / (6.1)
Par.?
asya sanīḍā asurasya yonau samāna ā bharaṇe
bibhramāṇāḥ // (6.2)
Par.?
kiṃ svid vanaṃ ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ / (7.1)
Par.?
saṃtasthāne ajare itaūtī ahāni pūrvīr uṣaso jaranta // (7.2)
Par.?
naitāvad enā paro anyad asty ukṣā sa dyāvāpṛthivī bibharti / (8.1) Par.?
tvacam pavitraṃ kṛṇuta svadhāvān yad īṃ sūryaṃ na harito vahanti // (8.2)
Par.?
stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma / (9.1)
Par.?
mitro yatra varuṇo ajyamāno 'gnir vane na vy asṛṣṭa śokam // (9.2)
Par.?
starīr yat sūta sadyo ajyamānā vyathir avyathīḥ kṛṇuta svagopā / (10.1)
Par.?
putro yat pūrvaḥ pitror janiṣṭa śamyāṃ gaur jagāra yaddha pṛcchān // (10.2)
Par.?
uta kaṇvaṃ nṛṣadaḥ putram āhur uta śyāvo dhanam ādatta vājī / (11.1)
Par.?
pra kṛṣṇāya ruśad apinvatodhar ṛtam atra nakir asmā apīpet // (11.2)
Par.?
Duration=0.16801190376282 secs.