Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10819
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne bhava suṣamidhā samiddha uta barhir urviyā vi stṛṇītām // (1.1) Par.?
uta dvāra uśatīr vi śrayantām uta devāṁ uśata ā vaheha // (2.1) Par.?
agne vīhi haviṣā yakṣi devān svadhvarā kṛṇuhi jātavedaḥ // (3.1) Par.?
svadhvarā karati jātavedā yakṣad devāṁ amṛtān piprayac ca // (4.1) Par.?
vaṃsva viśvā vāryāṇi pracetaḥ satyā bhavantv āśiṣo no adya // (5.1) Par.?
tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam // (6.1) Par.?
te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ // (7.1) Par.?
Duration=0.013418912887573 secs.