UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11082
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī / (1.1)
Par.?
daśa svasāro adhi sāno avye 'janti vahniṃ sadanāny accha // (1.2)
Par.?
vītī janasya divyasya kavyair adhi suvāno nahuṣyebhir induḥ / (2.1)
Par.?
pra yo nṛbhir amṛto martyebhir marmṛjāno 'vibhir gobhir adbhiḥ // (2.2)
Par.?
vṛṣā vṛṣṇe roruvad aṃśur asmai pavamāno ruśad īrte payo goḥ / (3.1)
Par.?
sahasram ṛkvā pathibhir vacovid adhvasmabhiḥ sūro aṇvaṃ vi yāti // (3.2)
Par.?
rujā dṛᄆhā cid rakṣasaḥ sadāṃsi punāna inda ūrṇuhi vi vājān / (4.1)
Par.?
vṛścopariṣṭāt tujatā vadhena ye anti dūrād upanāyam eṣām // (4.2)
Par.?
sa pratnavan navyase viśvavāra sūktāya pathaḥ kṛṇuhi prācaḥ / (5.1)
Par.?
ye duḥṣahāso vanuṣā bṛhantas tāṃs te aśyāma purukṛt purukṣo // (5.2)
Par.?
evā punāno apaḥ svar gā asmabhyaṃ tokā tanayāni bhūri / (6.1)
Par.?
śaṃ naḥ kṣetram uru jyotīṃṣi soma jyoṅ naḥ sūryaṃ dṛśaye rirīhi // (6.2) Par.?
Duration=0.19499588012695 secs.