Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10820
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tve ha yat pitaraś cin na indra viśvā vāmā jaritāro asanvan / (1.1) Par.?
tve gāvaḥ sudughās tve hy aśvās tvaṃ vasu devayate vaniṣṭhaḥ // (1.2) Par.?
rājeva hi janibhiḥ kṣeṣy evāva dyubhir abhi viduṣ kaviḥ san / (2.1) Par.?
piśā giro maghavan gobhir aśvais tvāyataḥ śiśīhi rāye asmān // (2.2) Par.?
imā u tvā paspṛdhānāso atra mandrā giro devayantīr upa sthuḥ / (3.1) Par.?
arvācī te pathyā rāya etu syāma te sumatāv indra śarman // (3.2) Par.?
dhenuṃ na tvā sūyavase dudukṣann upa brahmāṇi sasṛje vasiṣṭhaḥ / (4.1) Par.?
dhenu
ac.s.f.
na
indecl.
tvad
ac.s.a.
su
indecl.
∞ yavasa
l.s.m.
dudukṣ
Pre. ind., n.s.m.
upa
indecl.
brahman
ac.p.n.
sṛj
3. sg., Perf.
root
vasiṣṭha.
n.s.m.
tvām in me gopatiṃ viśva āhā na indraḥ sumatiṃ gantv accha // (4.2) Par.?
tvad
ac.s.a.
id
indecl.
mad
g.s.a.
gopati
ac.s.m.
viśva
n.s.m.
ah
3. sg., Perf.
root
∞ ā
indecl.
mad
g.p.a.
indra
n.s.m.
sumati
ac.s.f.
gam
3. sg., Aor. imp.
root
acchā.
indecl.
arṇāṃsi cit paprathānā sudāsa indro gādhāny akṛṇot supārā / (5.1) Par.?
śardhantaṃ śimyum ucathasya navyaḥ śāpaṃ sindhūnām akṛṇod aśastīḥ // (5.2) Par.?
puroᄆā it turvaśo yakṣur āsīd rāye matsyāso niśitā apīva / (6.1) Par.?
śruṣṭiṃ cakrur bhṛgavo druhyavaś ca sakhā sakhāyam atarad viṣūcoḥ // (6.2) Par.?
ā pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsaḥ / (7.1) Par.?
ā yo 'nayat sadhamā āryasya gavyā tṛtsubhyo ajagan yudhā nṝn // (7.2) Par.?
durādhyo aditiṃ srevayanto 'cetaso vi jagṛbhre paruṣṇīm / (8.1) Par.?
mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ // (8.2) Par.?
īyur arthaṃ na nyartham paruṣṇīm āśuś caned abhipitvaṃ jagāma / (9.1) Par.?
sudāsa indraḥ sutukāṁ amitrān arandhayan mānuṣe vadhrivācaḥ // (9.2) Par.?
īyur gāvo na yavasād agopā yathākṛtam abhi mitraṃ citāsaḥ / (10.1) Par.?
i
3. pl., Perf.
root
→ go (10.2) [nsubj]
go
n.p.m.
na
indecl.
yavasa
ab.s.m.
agopa
n.p.m.
abhi
indecl.
mitra
ac.s.m.
ci.
PPP, n.p.m.
← go (10.2) [acl]
pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrur niyuto rantayaś ca // (10.2) Par.?
∞ go
n.p.m.
→ ci (10.1) [acl]
← i (10.1) [nsubj]
∞ nipreṣ
PPP, n.p.m.
kṛ
3. pl., Perf.
root
niyut
n.p.f.
ranti
n.p.m.
ca.
indecl.
ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayor janān rājā ny astaḥ / (11.1) Par.?
dasmo na sadman ni śiśāti barhiḥ śūraḥ sargam akṛṇod indra eṣām // (11.2) Par.?
adha śrutaṃ kavaṣaṃ vṛddham apsv anu druhyuṃ ni vṛṇag vajrabāhuḥ / (12.1) Par.?
vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadann anu tvā // (12.2) Par.?
vi sadyo viśvā dṛṃhitāny eṣām indraḥ puraḥ sahasā sapta dardaḥ / (13.1) Par.?
vy ānavasya tṛtsave gayam bhāg jeṣma pūruṃ vidathe mṛdhravācam // (13.2) Par.?
ni gavyavo 'navo druhyavaś ca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā / (14.1) Par.?
ṣaṣṭir vīrāso adhi ṣaḍ duvoyu viśved indrasya vīryā kṛtāni // (14.2) Par.?
indreṇaite tṛtsavo veviṣāṇā āpo na sṛṣṭā adhavanta nīcīḥ / (15.1) Par.?
indra
i.s.m.
∞ etad
n.p.m.
tṛtsu
n.p.m.
veviṣ
Pre. ind., n.p.m.
ap
n.p.f.
na
indecl.
sṛj
PPP, n.p.f.
dhav
3. pl., Impf.
root
nyāñc.
n.p.f.
durmitrāsaḥ prakalavin mimānā jahur viśvāni bhojanā sudāse // (15.2) Par.?
durmitra
n.p.m.
prakalavid
ac.s.n.

Pre. ind., n.p.m.

3. pl., Perf.
root
viśva
ac.p.n.
bhojana
ac.p.n.
sudās.
d.s.m.
ardhaṃ vīrasya śṛtapām anindram parā śardhantaṃ nunude abhi kṣām / (16.1) Par.?
indro manyum manyumyo mimāya bheje patho vartanim patyamānaḥ // (16.2) Par.?
ādhreṇa cit tad v ekaṃ cakāra siṃhyaṃ cit petvenā jaghāna / (17.1) Par.?
ava sraktīr veśyāvṛścad indraḥ prāyacchad viśvā bhojanā sudāse // (17.2) Par.?
śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cicchardhato vinda randhim / (18.1) Par.?
martāṁ ena stuvato yaḥ kṛṇoti tigmaṃ tasmin ni jahi vajram indra // (18.2) Par.?
āvad indraṃ yamunā tṛtsavaś ca prātra bhedaṃ sarvatātā muṣāyat / (19.1) Par.?
ajāsaś ca śigravo yakṣavaś ca baliṃ śīrṣāṇi jabhrur aśvyāni // (19.2) Par.?
na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ / (20.1) Par.?
devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaram bhet // (20.2) Par.?
pra ye gṛhād amamadus tvāyā parāśaraḥ śatayātur vasiṣṭhaḥ / (21.1) Par.?
na te bhojasya sakhyam mṛṣantādhā sūribhyaḥ sudinā vy ucchān // (21.2) Par.?
dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ / (22.1) Par.?
arhann agne paijavanasya dānaṃ hoteva sadma pary emi rebhan // (22.2) Par.?
catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke / (23.1) Par.?
ṛjrāso mā pṛthiviṣṭhāḥ sudāsas tokaṃ tokāya śravase vahanti // (23.2) Par.?
yasya śravo rodasī antar urvī śīrṣṇe śīrṣṇe vibabhājā vibhaktā / (24.1) Par.?
sapted indraṃ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke // (24.2) Par.?
imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ / (25.1) Par.?
idam
ac.s.m.
nṛ
v.p.m.
marut
v.p.m.
sac
2. pl., Pre. imp.
root
∞ anu
indecl.
divodāsa
ac.s.m.
na
indecl.
pitṛ
ac.s.m.
sudās.
g.s.m.
aviṣṭanā paijavanasya ketaṃ dūṇāśaṃ kṣatram ajaraṃ duvoyu // (25.2) Par.?
av
2. pl., Aor. imp.
root
paijavana
g.s.m.
keta
ac.s.m.
dūṇāśa
ac.s.n.
kṣatra
ac.s.n.
ajara
ac.s.n.
duvoyu.
ac.s.n.
Duration=0.098371028900146 secs.