Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10823
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yas tigmaśṛṅgo vṛṣabho na bhīma ekaḥ kṛṣṭīś cyāvayati pra viśvāḥ / (1.1) Par.?
yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ // (1.2) Par.?
tvaṃ ha tyad indra kutsam āvaḥ śuśrūṣamāṇas tanvā samarye / (2.1) Par.?
dāsaṃ yacchuṣṇaṃ kuyavaṃ ny asmā arandhaya ārjuneyāya śikṣan // (2.2) Par.?
tvaṃ dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhir ūtibhiḥ sudāsam / (3.1) Par.?
pra paurukutsiṃ trasadasyum āvaḥ kṣetrasātā vṛtrahatyeṣu pūrum // (3.2) Par.?
tvaṃ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi / (4.1) Par.?
tvaṃ ni dasyuṃ cumuriṃ dhuniṃ cāsvāpayo dabhītaye suhantu // (4.2) Par.?
tava cyautnāni vajrahasta tāni nava yat puro navatiṃ ca sadyaḥ / (5.1) Par.?
niveśane śatatamāviveṣīr ahañca vṛtraṃ namucim utāhan // (5.2) Par.?
sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse / (6.1) Par.?
vṛṣṇe te harī vṛṣaṇā yunajmi vyantu brahmāṇi puruśāka vājam // (6.2) Par.?
mā te asyāṃ sahasāvan pariṣṭāv aghāya bhūma harivaḥ parādai / (7.1) Par.?
trāyasva no 'vṛkebhir varūthais tava priyāsaḥ sūriṣu syāma // (7.2) Par.?
priyāsa it te maghavann abhiṣṭau naro madema śaraṇe sakhāyaḥ / (8.1) Par.?
ni turvaśaṃ ni yādvaṃ śiśīhy atithigvāya śaṃsyaṃ kariṣyan // (8.2) Par.?
sadyaś cin nu te maghavann abhiṣṭau naraḥ śaṃsanty ukthaśāsa ukthā / (9.1) Par.?
ye te havebhir vi paṇīṃr adāśann asmān vṛṇīṣva yujyāya tasmai // (9.2) Par.?
ete stomā narāṃ nṛtama tubhyam asmadryañco dadato maghāni / (10.1) Par.?
teṣām indra vṛtrahatye śivo bhūḥ sakhā ca śūro 'vitā ca nṛṇām // (10.2) Par.?
nū indra śūra stavamāna ūtī brahmajūtas tanvā vāvṛdhasva / (11.1) Par.?
upa no vājān mimīhy upa stīn yūyam pāta svastibhiḥ sadā naḥ // (11.2) Par.?
Duration=0.055440902709961 secs.