Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10824
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ugro jajñe vīryāya svadhāvāñcakrir apo naryo yat kariṣyan / (1.1) Par.?
jagmir yuvā nṛṣadanam avobhis trātā na indra enaso mahaś cit // (1.2) Par.?
hantā vṛtram indraḥ śūśuvānaḥ prāvīn nu vīro jaritāram ūtī / (2.1) Par.?
kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt // (2.2) Par.?
yudhmo anarvā khajakṛt samadvā śūraḥ satrāṣāḍ januṣem aṣāᄆhaḥ / (3.1) Par.?
vy āsa indraḥ pṛtanāḥ svojā adhā viśvaṃ śatrūyantaṃ jaghāna // (3.2) Par.?
ubhe cid indra rodasī mahitvā paprātha taviṣībhis tuviṣmaḥ / (4.1) Par.?
ni vajram indro harivān mimikṣan sam andhasā madeṣu vā uvoca // (4.2) Par.?
vṛṣā jajāna vṛṣaṇaṃ raṇāya tam u cin nārī naryaṃ sasūva / (5.1) Par.?
pra yaḥ senānīr adha nṛbhyo astīnaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ // (5.2) Par.?
nū cit sa bhreṣate jano na reṣan mano yo asya ghoram āvivāsāt / (6.1) Par.?
yajñair ya indre dadhate duvāṃsi kṣayat sa rāya ṛtapā ṛtejāḥ // (6.2) Par.?
yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam / (7.1) Par.?
amṛta it pary āsīta dūram ā citra citryam bharā rayiṃ naḥ // (7.2) Par.?
yas ta indra priyo jano dadāśad asan nireke adrivaḥ sakhā te / (8.1) Par.?
vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau // (8.2) Par.?
eṣa stomo acikradad vṛṣā ta uta stāmur maghavann akrapiṣṭa / (9.1) Par.?
rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ // (9.2) Par.?
sa na indra tvayatāyā iṣe dhās tmanā ca ye maghavāno junanti / (10.1) Par.?
vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ // (10.2) Par.?
Duration=0.060263156890869 secs.