Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10829
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ / (1.1) Par.?
sotur bāhubhyāṃ suyato nārvā // (1.2) Par.?
yas te mado yujyaś cārur asti yena vṛtrāṇi haryaśva haṃsi / (2.1) Par.?
sa tvām indra prabhūvaso mamattu // (2.2) Par.?
bodhā su me maghavan vācam emāṃ yāṃ te vasiṣṭho arcati praśastim / (3.1) Par.?
imā brahma sadhamāde juṣasva // (3.2) Par.?
śrudhī havaṃ vipipānasyādrer bodhā viprasyārcato manīṣām / (4.1) Par.?
kṛṣvā duvāṃsy antamā sacemā // (4.2) Par.?
na te giro api mṛṣye turasya na suṣṭutim asuryasya vidvān / (5.1) Par.?
sadā te nāma svayaśo vivakmi // (5.2) Par.?
bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvām it / (6.1) Par.?
māre asman maghavañ jyok kaḥ // (6.2) Par.?
tubhyed imā savanā śūra viśvā tubhyam brahmāṇi vardhanā kṛṇomi / (7.1) Par.?
tvaṃ nṛbhir havyo viśvadhāsi // (7.2) Par.?
nū cin nu te manyamānasya dasmod aśnuvanti mahimānam ugra / (8.1) Par.?
na vīryam indra te na rādhaḥ // (8.2) Par.?
ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ / (9.1) Par.?
asme te santu sakhyā śivāni yūyam pāta svastibhiḥ sadā naḥ // (9.2) Par.?
Duration=0.047904014587402 secs.