Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Soma
Show parallels Show headlines
Use dependency labeler
Chapter id: 11102
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asya preṣā hemanā pūyamāno devo devebhiḥ sam apṛkta rasam / (1.1) Par.?
sutaḥ pavitram pary eti rebhan miteva sadma paśumānti hotā // (1.2) Par.?
bhadrā vastrā samanyā vasāno mahān kavir nivacanāni śaṃsan / (2.1) Par.?
ā vacyasva camvoḥ pūyamāno vicakṣaṇo jāgṛvir devavītau // (2.2) Par.?
sam u priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme / (3.1) Par.?
abhi svara dhanvā pūyamāno yūyam pāta svastibhiḥ sadā naḥ // (3.2) Par.?
pra gāyatābhy arcāma devān somaṃ hinota mahate dhanāya / (4.1) Par.?
svāduḥ pavāte ati vāram avyam ā sīdāti kalaśaṃ devayur naḥ // (4.2) Par.?
indur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya / (5.1) Par.?
nṛbhi stavāno anu dhāma pūrvam agann indram mahate saubhagāya // (5.2) Par.?
stotre rāye harir arṣā punāna indram mado gacchatu te bharāya / (6.1) Par.?
devair yāhi sarathaṃ rādho acchā yūyam pāta svastibhiḥ sadā naḥ // (6.2) Par.?
pra kāvyam uśaneva bruvāṇo devo devānāṃ janimā vivakti / (7.1) Par.?
mahivrataḥ śucibandhuḥ pāvakaḥ padā varāho abhy eti rebhan // (7.2) Par.?
pra haṃsāsas tṛpalam manyum acchāmād astaṃ vṛṣagaṇā ayāsuḥ / (8.1) Par.?
āṅgūṣyam pavamānaṃ sakhāyo durmarṣaṃ sākam pra vadanti vāṇam // (8.2) Par.?
sa raṃhata urugāyasya jūtiṃ vṛthā krīᄆantam mimate na gāvaḥ / (9.1) Par.?
parīṇasaṃ kṛṇute tigmaśṛṅgo divā harir dadṛśe naktam ṛjraḥ // (9.2) Par.?
indur vājī pavate gonyoghā indre somaḥ saha invan madāya / (10.1) Par.?
hanti rakṣo bādhate pary arātīr varivaḥ kṛṇvan vṛjanasya rājā // (10.2) Par.?
adha dhārayā madhvā pṛcānas tiro roma pavate adridugdhaḥ / (11.1) Par.?
indur indrasya sakhyaṃ juṣāṇo devo devasya matsaro madāya // (11.2) Par.?
abhi priyāṇi pavate punāno devo devān svena rasena pṛñcan / (12.1) Par.?
indur dharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye // (12.2) Par.?
vṛṣā śoṇo abhikanikradad gā nadayann eti pṛthivīm uta dyām / (13.1) Par.?
indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām // (13.2) Par.?
rasāyyaḥ payasā pinvamāna īrayann eṣi madhumantam aṃśum / (14.1) Par.?
pavamānaḥ saṃtanim eṣi kṛṇvann indrāya soma pariṣicyamānaḥ // (14.2) Par.?
evā pavasva madiro madāyodagrābhasya namayan vadhasnaiḥ / (15.1) Par.?
pari varṇam bharamāṇo ruśantaṃ gavyur no arṣa pari soma siktaḥ // (15.2) Par.?
juṣṭvī na indo supathā sugāny urau pavasva varivāṃsi kṛṇvan / (16.1) Par.?
ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye // (16.2) Par.?
vṛṣṭiṃ no arṣa divyāṃ jigatnum iᄆāvatīṃ śaṅgayīṃ jīradānum / (17.1) Par.?
stukeva vītā dhanvā vicinvan bandhūṃr imāṁ avarāṁ indo vāyūn // (17.2) Par.?
granthiṃ na vi ṣya grathitam punāna ṛjuṃ ca gātuṃ vṛjinaṃ ca soma / (18.1) Par.?
atyo na krado harir ā sṛjāno maryo deva dhanva pastyāvān // (18.2) Par.?
juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye / (19.1) Par.?
sahasradhāraḥ surabhir adabdhaḥ pari srava vājasātau nṛṣahye // (19.2) Par.?
araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau / (20.1) Par.?
ete śukrāso dhanvanti somā devāsas tāṁ upa yātā pibadhyai // (20.2) Par.?
evā na indo abhi devavītim pari srava nabho arṇaś camūṣu / (21.1) Par.?
somo asmabhyaṃ kāmyam bṛhantaṃ rayiṃ dadātu vīravantam ugram // (21.2) Par.?
takṣad yadī manaso venato vāg jyeṣṭhasya vā dharmaṇi kṣor anīke / (22.1) Par.?
ād īm āyan varam ā vāvaśānā juṣṭam patiṃ kalaśe gāva indum // (22.2) Par.?
pra dānudo divyo dānupinva ṛtam ṛtāya pavate sumedhāḥ / (23.1) Par.?
dharmā bhuvad vṛjanyasya rājā pra raśmibhir daśabhir bhāri bhūma // (23.2) Par.?
pavitrebhiḥ pavamāno nṛcakṣā rājā devānām uta martyānām / (24.1) Par.?
dvitā bhuvad rayipatī rayīṇām ṛtam bharat subhṛtaṃ cārv induḥ // (24.2) Par.?
arvāṁ iva śravase sātim acchendrasya vāyor abhi vītim arṣa / (25.1) Par.?
sa naḥ sahasrā bṛhatīr iṣo dā bhavā soma draviṇovit punānaḥ // (25.2) Par.?
devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ / (26.1) Par.?
āyajyavaḥ sumatiṃ viśvavārā hotāro na diviyajo mandratamāḥ // (26.2) Par.?
evā deva devatāte pavasva mahe soma psarase devapānaḥ / (27.1) Par.?
mahaś ciddhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ // (27.2) Par.?
aśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān / (28.1) Par.?
arvācīnaiḥ pathibhir ye rajiṣṭhā ā pavasva saumanasaṃ na indo // (28.2) Par.?
śataṃ dhārā devajātā asṛgran sahasram enāḥ kavayo mṛjanti / (29.1) Par.?
indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya // (29.2) Par.?
divo na sargā asasṛgram ahnāṃ rājā na mitram pra mināti dhīraḥ / (30.1) Par.?
pitur na putraḥ kratubhir yatāna ā pavasva viśe asyā ajītim // (30.2) Par.?
pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān / (31.1) Par.?
pavamāna pavase dhāma gonāṃ jajñānaḥ sūryam apinvo arkaiḥ // (31.2) Par.?
kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma / (32.1) Par.?
sa indrāya pavase matsaravān hinvāno vācam matibhiḥ kavīnām // (32.2) Par.?
divyaḥ suparṇo 'va cakṣi soma pinvan dhārāḥ karmaṇā devavītau / (33.1) Par.?
endo viśa kalaśaṃ somadhānaṃ krandann ihi sūryasyopa raśmim // (33.2) Par.?
tisro vāca īrayati pra vahnir ṛtasya dhītim brahmaṇo manīṣām / (34.1) Par.?
gāvo yanti gopatim pṛcchamānāḥ somaṃ yanti matayo vāvaśānāḥ // (34.2) Par.?
somaṃ gāvo dhenavo vāvaśānāḥ somaṃ viprā matibhiḥ pṛcchamānāḥ / (35.1) Par.?
somaḥ sutaḥ pūyate ajyamānaḥ some arkās triṣṭubhaḥ saṃ navante // (35.2) Par.?
evā naḥ soma pariṣicyamāna ā pavasva pūyamānaḥ svasti / (36.1) Par.?
indram ā viśa bṛhatā raveṇa vardhayā vācaṃ janayā purandhim // (36.2) Par.?
ā jāgṛvir vipra ṛtā matīnāṃ somaḥ punāno asadac camūṣu / (37.1) Par.?
sapanti yam mithunāso nikāmā adhvaryavo rathirāsaḥ suhastāḥ // (37.2) Par.?
sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ / (38.1) Par.?
priyā cid yasya priyasāsa ūtī sa tū dhanaṃ kāriṇe na pra yaṃsat // (38.2) Par.?
sa vardhitā vardhanaḥ pūyamānaḥ somo mīḍhvāṁ abhi no jyotiṣāvīt / (39.1) Par.?
yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan // (39.2) Par.?
akrān samudraḥ prathame vidharmañ janayan prajā bhuvanasya rājā / (40.1) Par.?
vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ // (40.2) Par.?
mahat tat somo mahiṣaś cakārāpāṃ yad garbho 'vṛṇīta devān / (41.1) Par.?
adadhād indre pavamāna ojo 'janayat sūrye jyotir induḥ // (41.2) Par.?
matsi vāyum iṣṭaye rādhase ca matsi mitrāvaruṇā pūyamānaḥ / (42.1) Par.?
matsi śardho mārutam matsi devān matsi dyāvāpṛthivī deva soma // (42.2) Par.?
ṛjuḥ pavasva vṛjinasya hantāpāmīvām bādhamāno mṛdhaś ca / (43.1) Par.?
abhiśrīṇan payaḥ payasābhi gonām indrasya tvaṃ tava vayaṃ sakhāyaḥ // (43.2) Par.?
madhvaḥ sūdam pavasva vasva utsaṃ vīraṃ ca na ā pavasvā bhagaṃ ca / (44.1) Par.?
svadasvendrāya pavamāna indo rayiṃ ca na ā pavasvā samudrāt // (44.2) Par.?
somaḥ suto dhārayātyo na hitvā sindhur na nimnam abhi vājy akṣāḥ / (45.1) Par.?
ā yoniṃ vanyam asadat punānaḥ sam indur gobhir asarat sam adbhiḥ // (45.2) Par.?
eṣa sya te pavata indra somaś camūṣu dhīra uśate tavasvān / (46.1) Par.?
svarcakṣā rathiraḥ satyaśuṣmaḥ kāmo na yo devayatām asarji // (46.2) Par.?
eṣa pratnena vayasā punānas tiro varpāṃsi duhitur dadhānaḥ / (47.1) Par.?
vasānaḥ śarma trivarūtham apsu hoteva yāti samaneṣu rebhan // (47.2) Par.?
nū nas tvaṃ rathiro deva soma pari srava camvoḥ pūyamānaḥ / (48.1) Par.?
apsu svādiṣṭho madhumāṁ ṛtāvā devo na yaḥ savitā satyamanmā // (48.2) Par.?
abhi vāyuṃ vīty arṣā gṛṇāno 'bhi mitrāvaruṇā pūyamānaḥ / (49.1) Par.?
abhī naraṃ dhījavanaṃ ratheṣṭhām abhīndraṃ vṛṣaṇaṃ vajrabāhum // (49.2) Par.?
abhi vastrā suvasanāny arṣābhi dhenūḥ sudughāḥ pūyamānaḥ / (50.1) Par.?
abhi candrā bhartave no hiraṇyābhy aśvān rathino deva soma // (50.2) Par.?
abhī no arṣa divyā vasūny abhi viśvā pārthivā pūyamānaḥ / (51.1) Par.?
abhi yena draviṇam aśnavāmābhy ārṣeyaṃ jamadagnivan naḥ // (51.2) Par.?
ayā pavā pavasvainā vasūni māṃścatva indo sarasi pra dhanva / (52.1) Par.?
bradhnaś cid atra vāto na jūtaḥ purumedhaś cit takave naraṃ dāt // (52.2) Par.?
uta na enā pavayā pavasvādhi śrute śravāyyasya tīrthe / (53.1) Par.?
ṣaṣṭiṃ sahasrā naiguto vasūni vṛkṣaṃ na pakvaṃ dhūnavad raṇāya // (53.2) Par.?
mahīme asya vṛṣanāma śūṣe māṃścatve vā pṛśane vā vadhatre / (54.1) Par.?
asvāpayan nigutaḥ snehayac cāpāmitrāṁ apācito acetaḥ // (54.2) Par.?
saṃ trī pavitrā vitatāny eṣy anv ekaṃ dhāvasi pūyamānaḥ / (55.1) Par.?
asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo // (55.2) Par.?
eṣa viśvavit pavate manīṣī somo viśvasya bhuvanasya rājā / (56.1) Par.?
drapsāṁ īrayan vidatheṣv indur vi vāram avyaṃ samayāti yāti // (56.2) Par.?
induṃ rihanti mahiṣā adabdhāḥ pade rebhanti kavayo na gṛdhrāḥ / (57.1) Par.?
hinvanti dhīrā daśabhiḥ kṣipābhiḥ sam añjate rūpam apāṃ rasena // (57.2) Par.?
tvayā vayam pavamānena soma bhare kṛtaṃ vi cinuyāma śaśvat / (58.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (58.2) Par.?
Duration=0.16523003578186 secs.