Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10846
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra va indrāya mādanaṃ haryaśvāya gāyata / (1.1) Par.?
sakhāyaḥ somapāvne // (1.2) Par.?
śaṃsed ukthaṃ sudānava uta dyukṣaṃ yathā naraḥ / (2.1) Par.?
śaṃs
2. sg., Pre. imp.
root
∞ id
indecl.
uktha
ac.s.n.
sudānu
d.s.m.
uta
indecl.
dyukṣa,
ac.s.n.
yathā
indecl.
nṛ
n.p.m.
cakṛmā satyarādhase // (2.2) Par.?
tvaṃ na indra vājayus tvaṃ gavyuḥ śatakrato / (3.1) Par.?
tvaṃ hiraṇyayur vaso // (3.2) Par.?
vayam indra tvāyavo 'bhi pra ṇonumo vṛṣan / (4.1) Par.?
viddhī tv asya no vaso // (4.2) Par.?
mā no nide ca vaktave 'ryo randhīr arāvṇe / (5.1) Par.?
tve api kratur mama // (5.2) Par.?
tvaṃ varmāsi saprathaḥ puroyodhaś ca vṛtrahan / (6.1) Par.?
tvayā prati bruve yujā // (6.2) Par.?
mahāṁ utāsi yasya te 'nu svadhāvarī sahaḥ / (7.1) Par.?
mamnāte indra rodasī // (7.2) Par.?
taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī / (8.1) Par.?
nakṣamāṇā saha dyubhiḥ // (8.2) Par.?
ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi / (9.1) Par.?
saṃ te namanta kṛṣṭayaḥ // (9.2) Par.?
pra vo mahe mahivṛdhe bharadhvam pracetase pra sumatiṃ kṛṇudhvam / (10.1) Par.?
viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ // (10.2) Par.?
uruvyacase mahine suvṛktim indrāya brahma janayanta viprāḥ / (11.1) Par.?
tasya vratāni na minanti dhīrāḥ // (11.2) Par.?
indraṃ vāṇīr anuttamanyum eva satrā rājānaṃ dadhire sahadhyai / (12.1) Par.?
haryaśvāya barhayā sam āpīn // (12.2) Par.?
Duration=0.080328941345215 secs.