UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11116
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
abhi no vājasātamaṃ rayim arṣa puruspṛham / (1.1)
Par.?
indo sahasrabharṇasaṃ tuvidyumnaṃ vibhvāsaham // (1.2)
Par.?
pari ṣya suvāno avyayaṃ rathe na varmāvyata / (2.1)
Par.?
indur abhi druṇā hito hiyāno dhārābhir akṣāḥ // (2.2)
Par.?
pari ṣya suvāno akṣā indur avye madacyutaḥ / (3.1)
Par.?
dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ // (3.2)
Par.?
sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe / (4.1)
Par.?
indo sahasriṇaṃ rayiṃ śatātmānaṃ vivāsasi // (4.2)
Par.?
vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ / (5.1) Par.?
ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo // (5.2)
Par.?
dvir yam pañca svayaśasaṃ svasāro adrisaṃhatam / (6.1)
Par.?
priyam indrasya kāmyam prasnāpayanty ūrmiṇam // (6.2)
Par.?
pari tyaṃ haryataṃ harim babhrum punanti vāreṇa / (7.1)
Par.?
yo devān viśvāṁ it pari madena saha gacchati // (7.2)
Par.?
asya vo hy avasā pānto dakṣasādhanam / (8.1)
Par.?
yaḥ sūriṣu śravo bṛhad dadhe svar ṇa haryataḥ // (8.2)
Par.?
sa vāṃ yajñeṣu mānavī indur janiṣṭa rodasī / (9.1)
Par.?
devo devī giriṣṭhā asredhan taṃ tuviṣvaṇi // (9.2)
Par.?
indrāya soma pātave vṛtraghne pari ṣicyase / (10.1)
Par.?
nare ca dakṣiṇāvate devāya sadanāsade // (10.2)
Par.?
te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran / (11.1)
Par.?
apaprothantaḥ sanutar huraścitaḥ prātas tāṁ apracetasaḥ // (11.2)
Par.?
taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ / (12.1)
Par.?
aśyāma vājagandhyaṃ sanema vājapastyam // (12.2)
Par.?
Duration=0.16297388076782 secs.