Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11120
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā haryatāya dhṛṣṇave dhanus tanvanti pauṃsyam / (1.1) Par.?
śukrāṃ vayanty asurāya nirṇijaṃ vipām agre mahīyuvaḥ // (1.2) Par.?
adha kṣapā pariṣkṛto vājāṁ abhi pra gāhate / (2.1) Par.?
yadī vivasvato dhiyo hariṃ hinvanti yātave // (2.2) Par.?
tam asya marjayāmasi mado ya indrapātamaḥ / (3.1) Par.?
yaṃ gāva āsabhir dadhuḥ purā nūnaṃ ca sūrayaḥ // (3.2) Par.?
taṃ gāthayā purāṇyā punānam abhy anūṣata / (4.1) Par.?
uto kṛpanta dhītayo devānāṃ nāma bibhratīḥ // (4.2) Par.?
tam ukṣamāṇam avyaye vāre punanti dharṇasim / (5.1) Par.?
dūtaṃ na pūrvacittaya ā śāsate manīṣiṇaḥ // (5.2) Par.?
sa punāno madintamaḥ somaś camūṣu sīdati / (6.1) Par.?
paśau na reta ādadhat patir vacasyate dhiyaḥ // (6.2) Par.?
sa mṛjyate sukarmabhir devo devebhyaḥ sutaḥ / (7.1) Par.?
vide yad āsu saṃdadir mahīr apo vi gāhate // (7.2) Par.?
suta indo pavitra ā nṛbhir yato vi nīyase / (8.1) Par.?
indrāya matsarintamaś camūṣv ā ni ṣīdasi // (8.2) Par.?
Duration=0.11221814155579 secs.