UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9817
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
acchā ma indram matayaḥ svarvidaḥ sadhrīcīr viśvā uśatīr anūṣata / (1.1)
Par.?
pari ṣvajante janayo yathā patim maryaṃ na śundhyum maghavānam ūtaye // (1.2)
Par.?
na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya / (2.1)
Par.?
rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te // (2.2)
Par.?
viṣūvṛd indro amater uta kṣudhaḥ sa id rāyo maghavā vasva īśate / (3.1)
Par.?
tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ // (3.2)
Par.?
vayo na vṛkṣaṃ supalāśam āsadan somāsa indram mandinaś camūṣadaḥ / (4.1)
Par.?
praiṣām anīkaṃ śavasā davidyutad vidat svar manave jyotir āryam // (4.2)
Par.?
kṛtaṃ na śvaghnī vi cinoti devane saṃvargaṃ yan maghavā sūryaṃ jayat / (5.1)
Par.?
na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ // (5.2)
Par.?
viśaṃ viśam maghavā pary aśāyata janānāṃ dhenā ava cākaśad vṛṣā / (6.1)
Par.?
yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ // (6.2)
Par.?
āpo na sindhum abhi yat sam akṣaran somāsa indraṃ kulyā iva hradam / (7.1) Par.?
vardhanti viprā maho asya sādane yavaṃ na vṛṣṭir divyena dānunā // (7.2)
Par.?
vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ / (8.1)
Par.?
sa sunvate maghavā jīradānave 'vindaj jyotir manave haviṣmate // (8.2)
Par.?
uj jāyatām paraśur jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat / (9.1)
Par.?
vi rocatām aruṣo bhānunā śuciḥ svar ṇa śukraṃ śuśucīta satpatiḥ // (9.2)
Par.?
gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām / (10.1)
Par.?
vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema // (10.2)
Par.?
bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ / (11.1)
Par.?
indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu // (11.2)
Par.?
Duration=0.12179803848267 secs.