Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9817
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
acchā ma indram matayaḥ svarvidaḥ sadhrīcīr viśvā uśatīr anūṣata / (1.1) Par.?
pari ṣvajante janayo yathā patim maryaṃ na śundhyum maghavānam ūtaye // (1.2) Par.?
pari
indecl.
svaj
3. pl., Pre. ind.
root
jani
n.p.f.
yathā
indecl.
pati
ac.s.m.
marya
ac.s.m.
na
indecl.
śundhyu
ac.s.m.
maghavan
ac.s.m.
ūti.
d.s.f.
na ghā tvadrig apa veti me manas tve it kāmam puruhūta śiśraya / (2.1) Par.?
rājeva dasma ni ṣado 'dhi barhiṣy asmin su some 'vapānam astu te // (2.2) Par.?
viṣūvṛd indro amater uta kṣudhaḥ sa id rāyo maghavā vasva īśate / (3.1) Par.?
tasyed ime pravaṇe sapta sindhavo vayo vardhanti vṛṣabhasya śuṣmiṇaḥ // (3.2) Par.?
vayo na vṛkṣaṃ supalāśam āsadan somāsa indram mandinaś camūṣadaḥ / (4.1) Par.?
praiṣām anīkaṃ śavasā davidyutad vidat svar manave jyotir āryam // (4.2) Par.?
kṛtaṃ na śvaghnī vi cinoti devane saṃvargaṃ yan maghavā sūryaṃ jayat / (5.1) Par.?
na tat te anyo anu vīryaṃ śakan na purāṇo maghavan nota nūtanaḥ // (5.2) Par.?
viśaṃ viśam maghavā pary aśāyata janānāṃ dhenā ava cākaśad vṛṣā / (6.1) Par.?
yasyāha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ // (6.2) Par.?
āpo na sindhum abhi yat sam akṣaran somāsa indraṃ kulyā iva hradam / (7.1) Par.?
ap
n.p.f.
na
indecl.
sindhu
ac.s.m.
abhi
indecl.
yat
indecl.
sam
indecl.
kṣar
3. pl., root aor.
← vṛdh (7.2) [advcl]
soma
n.p.m.
indra
ac.s.m.
kulyā
n.p.f.
iva
indecl.
hrada,
ac.s.m.
vardhanti viprā maho asya sādane yavaṃ na vṛṣṭir divyena dānunā // (7.2) Par.?
vṛdh
3. pl., Pre. ind.
root
→ kṣar (7.1) [advcl:temp]
vipra
n.p.m.
mahas
ac.s.n.
idam
g.s.m.
sādana
l.s.n.
yava
ac.s.m.
na
indecl.
divya
i.s.n.
dānu.
i.s.n.
vṛṣā na kruddhaḥ patayad rajassv ā yo aryapatnīr akṛṇod imā apaḥ / (8.1) Par.?
sa sunvate maghavā jīradānave 'vindaj jyotir manave haviṣmate // (8.2) Par.?
uj jāyatām paraśur jyotiṣā saha bhūyā ṛtasya sudughā purāṇavat / (9.1) Par.?
ud
indecl.
jan
3. sg., Pre. imp.
root
paraśu
n.s.m.
jyotis
i.s.n.
saha.
indecl.
bhū
3. sg., Prec.
root
ṛta
g.s.n.
sudughā
n.s.f.
purāṇa
comp.
∞ vat.
indecl.
vi rocatām aruṣo bhānunā śuciḥ svar ṇa śukraṃ śuśucīta satpatiḥ // (9.2) Par.?
vi
indecl.
ruc
3. sg., Pre. imp.
root
aruṣa
n.s.m.
bhānu
i.s.m.
śuci.
n.s.m.
svar
ac.s.n.
na
indecl.
śukra
ac.s.n.
śuc
3. sg., Perf. opt.
root
satpati.
n.s.m.
gobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudham puruhūta viśvām / (10.1) Par.?
vayaṃ rājabhiḥ prathamā dhanāny asmākena vṛjanenā jayema // (10.2) Par.?
bṛhaspatir naḥ pari pātu paścād utottarasmād adharād aghāyoḥ / (11.1) Par.?
indraḥ purastād uta madhyato naḥ sakhā sakhibhyo varivaḥ kṛṇotu // (11.2) Par.?
Duration=0.12179803848267 secs.