Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11142
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
krāṇā śiśur mahīnāṃ hinvann ṛtasya dīdhitim / (1.1) Par.?
viśvā pari priyā bhuvad adha dvitā // (1.2) Par.?
upa tritasya pāṣyor abhakta yad guhā padam / (2.1) Par.?
yajñasya sapta dhāmabhir adha priyam // (2.2) Par.?
trīṇi tritasya dhārayā pṛṣṭheṣv erayā rayim / (3.1) Par.?
mimīte asya yojanā vi sukratuḥ // (3.2) Par.?
jajñānaṃ sapta mātaro vedhām aśāsata śriye / (4.1) Par.?
ayaṃ dhruvo rayīṇāṃ ciketa yat // (4.2) Par.?
asya vrate sajoṣaso viśve devāso adruhaḥ / (5.1) Par.?
spārhā bhavanti rantayo juṣanta yat // (5.2) Par.?
yam ī garbham ṛtāvṛdho dṛśe cārum ajījanan / (6.1) Par.?
kavim maṃhiṣṭham adhvare puruspṛham // (6.2) Par.?
samīcīne abhi tmanā yahvī ṛtasya mātarā / (7.1) Par.?
tanvānā yajñam ānuṣag yad añjate // (7.2) Par.?
kratvā śukrebhir akṣabhir ṛṇor apa vrajaṃ divaḥ / (8.1) Par.?
hinvann ṛtasya dīdhitim prādhvare // (8.2) Par.?
Duration=0.13494205474854 secs.