UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11142
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
krāṇā śiśur mahīnāṃ hinvann ṛtasya dīdhitim / (1.1)
Par.?
viśvā pari priyā bhuvad adha dvitā // (1.2)
Par.?
upa tritasya pāṣyor abhakta yad guhā padam / (2.1)
Par.?
yajñasya sapta dhāmabhir adha priyam // (2.2)
Par.?
trīṇi tritasya dhārayā pṛṣṭheṣv erayā rayim / (3.1)
Par.?
mimīte asya yojanā vi sukratuḥ // (3.2)
Par.?
jajñānaṃ sapta mātaro vedhām aśāsata śriye / (4.1)
Par.?
ayaṃ dhruvo rayīṇāṃ ciketa yat // (4.2)
Par.?
asya vrate sajoṣaso viśve devāso adruhaḥ / (5.1) Par.?
spārhā bhavanti rantayo juṣanta yat // (5.2)
Par.?
yam ī garbham ṛtāvṛdho dṛśe cārum ajījanan / (6.1)
Par.?
kavim maṃhiṣṭham adhvare puruspṛham // (6.2)
Par.?
samīcīne abhi tmanā yahvī ṛtasya mātarā / (7.1)
Par.?
tanvānā yajñam ānuṣag yad añjate // (7.2)
Par.?
kratvā śukrebhir akṣabhir ṛṇor apa vrajaṃ divaḥ / (8.1)
Par.?
hinvann ṛtasya dīdhitim prādhvare // (8.2)
Par.?
Duration=0.13494205474854 secs.