UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11147
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
taṃ vaḥ sakhāyo madāya punānam abhi gāyata / (1.1)
Par.?
śiśuṃ na yajñaiḥ svadayanta gūrtibhiḥ // (1.2)
Par.?
saṃ vatsa iva mātṛbhir indur hinvāno ajyate / (2.1)
Par.?
devāvīr mado matibhiḥ pariṣkṛtaḥ // (2.2)
Par.?
ayaṃ dakṣāya sādhano 'yaṃ śardhāya vītaye / (3.1)
Par.?
ayaṃ devebhyo madhumattamaḥ sutaḥ // (3.2)
Par.?
goman na indo aśvavat sutaḥ sudakṣa dhanva / (4.1)
Par.?
śuciṃ te varṇam adhi goṣu dīdharam // (4.2)
Par.?
sa no harīṇām pata indo devapsarastamaḥ / (5.1) Par.?
sakheva sakhye naryo ruce bhava // (5.2)
Par.?
sanemi tvam asmad āṃ adevaṃ kaṃcid atriṇam / (6.1)
Par.?
sāhvāṁ indo pari bādho apa dvayum // (6.2)
Par.?
Duration=0.080835103988647 secs.