Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11148
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indram accha sutā ime vṛṣaṇaṃ yantu harayaḥ / (1.1) Par.?
śruṣṭī jātāsa indavaḥ svarvidaḥ // (1.2) Par.?
ayam bharāya sānasir indrāya pavate sutaḥ / (2.1) Par.?
idam
n.s.m.
bhara
d.s.m.
sānasi
n.s.m.
indra
d.s.m.

3. sg., Pre. ind.
root
su.
PPP, n.s.m.
somo jaitrasya cetati yathā vide // (2.2) Par.?
soma
n.s.m.
jaitra
g.s.n.
cit,
3. sg., Pre. ind.
root
yathā
indecl.
vid.
3. sg., Pre. ind.
asyed indro madeṣv ā grābhaṃ gṛbhṇīta sānasim / (3.1) Par.?
vajraṃ ca vṛṣaṇam bharat sam apsujit // (3.2) Par.?
pra dhanvā soma jāgṛvir indrāyendo pari srava / (4.1) Par.?
dyumantaṃ śuṣmam ā bharā svarvidam // (4.2) Par.?
indrāya vṛṣaṇam madam pavasva viśvadarśataḥ / (5.1) Par.?
sahasrayāmā pathikṛd vicakṣaṇaḥ // (5.2) Par.?
asmabhyaṃ gātuvittamo devebhyo madhumattamaḥ / (6.1) Par.?
sahasraṃ yāhi pathibhiḥ kanikradat // (6.2) Par.?
pavasva devavītaya indo dhārābhir ojasā / (7.1) Par.?
ā kalaśam madhumān soma naḥ sadaḥ // (7.2) Par.?
tava drapsā udapruta indram madāya vāvṛdhuḥ / (8.1) Par.?
tvāṃ devāso amṛtāya kam papuḥ // (8.2) Par.?
ā naḥ sutāsa indavaḥ punānā dhāvatā rayim / (9.1) Par.?
vṛṣṭidyāvo rītyāpaḥ svarvidaḥ // (9.2) Par.?
somaḥ punāna ūrmiṇāvyo vāraṃ vi dhāvati / (10.1) Par.?
agre vācaḥ pavamānaḥ kanikradat // (10.2) Par.?
dhībhir hinvanti vājinaṃ vane krīᄆantam atyavim / (11.1) Par.?
abhi tripṛṣṭham matayaḥ sam asvaran // (11.2) Par.?
asarji kalaśāṁ abhi mīᄆhe saptir na vājayuḥ / (12.1) Par.?
sṛj
3. sg., Aor. pass.
root
kalaśa
ac.p.m.
abhi
indecl.
mīḍha
l.s.n.
sapti
n.s.m.
na
indecl.
vājayu.
n.s.m.
punāno vācaṃ janayann asiṣyadat // (12.2) Par.?

Pre. ind., n.s.m.
vāc
ac.s.f.
janay
Pre. ind., n.s.m.
syand.
3. sg., red. aor.
root
pavate haryato harir ati hvarāṃsi raṃhyā / (13.1) Par.?
abhyarṣan stotṛbhyo vīravad yaśaḥ // (13.2) Par.?
ayā pavasva devayur madhor dhārā asṛkṣata / (14.1) Par.?
rebhan pavitram pary eṣi viśvataḥ // (14.2) Par.?
Duration=0.060890913009644 secs.