Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ, for protection, safety, and luck

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10854
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā / (1.1) Par.?
śam indrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau // (1.2) Par.?
śaṃ no bhagaḥ śam u naḥ śaṃso astu śaṃ naḥ purandhiḥ śam u santu rāyaḥ / (2.1) Par.?
śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu // (2.2) Par.?
śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ / (3.1) Par.?
śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu // (3.2) Par.?
śaṃ no agnir jyotiranīko astu śaṃ no mitrāvaruṇāv aśvinā śam / (4.1) Par.?
śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ // (4.2) Par.?
śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu / (5.1) Par.?
śaṃ na oṣadhīr vanino bhavantu śaṃ no rajasas patir astu jiṣṇuḥ // (5.2) Par.?
śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ / (6.1) Par.?
śaṃ no rudro rudrebhir jalāṣaḥ śaṃ nas tvaṣṭā gnābhir iha śṛṇotu // (6.2) Par.?
śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śam u santu yajñāḥ / (7.1) Par.?
śaṃ naḥ svarūṇām mitayo bhavantu śaṃ naḥ prasvaḥ śam v astu vediḥ // (7.2) Par.?
śaṃ naḥ sūrya urucakṣā ud etu śaṃ naś catasraḥ pradiśo bhavantu / (8.1) Par.?
śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śam u santv āpaḥ // (8.2) Par.?
śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ / (9.1) Par.?
śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ // (9.2) Par.?
śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ / (10.1) Par.?
śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ // (10.2) Par.?
śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhir astu / (11.1) Par.?
śam abhiṣācaḥ śam u rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ // (11.2) Par.?
śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śam u santu gāvaḥ / (12.1) Par.?
śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu // (12.2) Par.?
śaṃ no aja ekapād devo astu śaṃ no 'hir budhnyaḥ śaṃ samudraḥ / (13.1) Par.?
śaṃ no apāṃ napāt perur astu śaṃ naḥ pṛśnir bhavatu devagopā // (13.2) Par.?
ādityā rudrā vasavo juṣantedam brahma kriyamāṇaṃ navīyaḥ / (14.1) Par.?
śṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ // (14.2) Par.?
ye devānāṃ yajñiyā yajñiyānām manor yajatrā amṛtā ṛtajñāḥ / (15.1) Par.?
te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ // (15.2) Par.?
Duration=0.059606075286865 secs.