UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 9833
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra tāry āyuḥ prataraṃ navīya sthātāreva kratumatā rathasya / (1.1)
Par.?
adha cyavāna ut tavīty artham parātaraṃ su nirṛtir jihītām // (1.2)
Par.?
sāman nu rāye nidhiman nv annaṃ karāmahe su purudha śravāṃsi / (2.1)
Par.?
tā no viśvāni jaritā mamattu parātaraṃ su nirṛtir jihītām // (2.2) Par.?
abhī ṣv aryaḥ pauṃsyair bhavema dyaur na bhūmiṃ girayo nājrān / (3.1)
Par.?
tā no viśvāni jaritā ciketa parātaraṃ su nirṛtir jihītām // (3.2)
Par.?
mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam / (4.1)
Par.?
dyubhir hito jarimā sū no astu parātaraṃ su nirṛtir jihītām // (4.2)
Par.?
asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ / (5.1)
Par.?
rārandhi naḥ sūryasya saṃdṛśi ghṛtena tvaṃ tanvaṃ vardhayasva // (5.2)
Par.?
asunīte punar asmāsu cakṣuḥ punaḥ prāṇam iha no dhehi bhogam / (6.1)
Par.?
jyok paśyema sūryam uccarantam anumate mṛḍayā naḥ svasti // (6.2)
Par.?
punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam / (7.1)
Par.?
punar naḥ somas tanvaṃ dadātu punaḥ pūṣā pathyāṃ yā svastiḥ // (7.2)
Par.?
śaṃ rodasī subandhave yahvī ṛtasya mātarā / (8.1)
Par.?
bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat // (8.2)
Par.?
ava dvake ava trikā divaś caranti bheṣajā / (9.1)
Par.?
kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat // (9.2)
Par.?
sam indreraya gām anaḍvāhaṃ ya āvahad uśīnarāṇyā anaḥ / (10.1)
Par.?
bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat // (10.2)
Par.?
Duration=0.20334386825562 secs.